गुणिन् (गुणी) शब्द के रूप – Gunin Ke Roop, Shabd Roop – Sanskrit

Gunin Shabd

गुणिन् शब्द (गुणी, meritorious, deserving): इन् भागान्त् पुंल्लिंग शब्द , इस प्रकार के सभी इन् भागान्त् पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। जैसे – पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् आदि। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

गुणिन् के शब्द रूप इस प्रकार हैं-

गुणिन् के शब्द रूप – Gunin Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गुणी गुणिनौ गुणिनः
द्वितीया गुणिनम् गुणिनौ गुणिनः
तृतीया गुणिना गुणिभ्याम् गुणिभिः
चतुर्थी गुणिने गुणिभ्याम् गुणिभ्यः
पंचमी गुणिनः गुणिभ्याम् गुणिभ्यः
षष्ठी गुणिनः गुणिनोः गुणिनाम्
सप्तमी गुणिनि गुणिनोः गुणिषु
सम्बोधन हे गुणिन् ! हे गुणिनौ ! हे गुणिनः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Gunin -Image