युवन् / युवक शब्द के रूप – Yuvan / Yuvak Ke Roop – Sanskrit

Yuvan/Yuvak Shabd

युवन्/युवक शब्द (young): नकारांत पुंल्लिंग शब्द , इस प्रकार के सभी नकारांत पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। जैसे – पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् आदि। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

युवन्/युवक के शब्द रूप इस प्रकार हैं-

युवन्/युवक के शब्द रूप – Yuvan/Yuvak Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवा युवानौ युवानः
द्वितीया युवानम् युवानौ यूनः
तृतीया यूना युवभ्याम् युवभिः
चतुर्थी यूने युवभ्याम् युवभ्यः
पंचमी यूनः युवभ्याम् युवभ्यः
षष्ठी यूनः यूनोः यूनाम्
सप्तमी यूनि यूनोः युवसु
सम्बोधन हे युवन् ! हे युवानौ ! हे युवानः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Yuvan/Yuvak -Image