धेनु/गाय शब्द के रूप – Dhenu ke roop – Sanskrit

धेनु

धेनु शब्द (Cow, गाय): उकारान्त स्त्रील्लिंग संज्ञा, सभी उकारान्त स्त्रील्लिंग संज्ञापदों के शब्द रूप इसी प्रकार बनाते है।

धेनु के शब्द रूप – Dhenu (Gaay) Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा धेनुः धेनू धेनवः
द्वितीया धेनुम् धेनू धेनूः
तृतीया धेन्वा धेनुभ्याम् धेनुभिः
चतुर्थी धेन्वै, धेनवे धेनुभ्याम् धेनुभ्यः
पंचमी धेन्वाः, धेनोः धेनुभ्याम् धेनुभ्यः
षष्ठी धेन्वाः, धेनोः धेन्वोः धेनूनाम्
सप्तमी धेन्वाम्, धेनौ धेन्वोः धेनुषु
सम्बोधन हे धेनो ! हे धेनू ! हे धेनूः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Dhenu in Photo (pdf/image)

Dhenu Shabd Roop

Leave a Reply

Your email address will not be published. Required fields are marked *