गच्छत् शब्द के रूप – Gachchhat ke Roop – Sanskrit

गच्छत् के शब्द रूप

गच्छत् शब्द (Going, जाता हुआ): अत् प्रत्यान्त् शब्द, इस प्रकार के शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

गच्छत् के रूप – Gachchhat Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा गच्छन् गच्छन्तौ गच्छन्तः
द्वितीया गच्छन्तम् गच्छन्तौ गच्छन्तः
तृतीया गच्छता गच्छ्द्भ्याम् गच्छद्भिः
चतुर्थी गच्छते गच्छद्भ्याम् गच्छद्भ्यः
पंचमी गच्छतः गच्छद्भ्याम् गच्छद्भ्यः
षष्ठी गच्छतः गच्छतोः गच्छताम्
सप्तमी गच्छति गच्छतोः गच्छसु
सम्बोधन हे गच्छन् ! हे गच्छन्तौ ! हे गच्छन्तः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Gachchhat (Photo/Image)

Gachchhat Shabd Roop