द्वेषिन् (द्वेषी) शब्द के रूप (Dveshin Ke Shabd Roop) – संस्कृत

द्वेषिन् के शब्द रूप (Dveshin Shabd)

द्वेषिन् शब्द (द्वेषी, शत्रु, वैरी ): द्वेषिन् शब्द के नकारान्त पुल्लिंग शब्द के शब्द रूप, द्वेषिन् (Dveshin) शब्द के अंत में “न्” का प्रयोग हुआ इसलिए यह नकारान्त हैं। अतः Dveshin Shabd के Shabd Roop की तरह द्वेषिन् जैसे सभी नकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

द्वेषिन् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Dveshin Shabd Roop) नीचे दिये गये हैं।

द्वेषिन् के शब्द रूप, पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्वेषी द्वेषिनौ द्वेषिणः
द्वितीया द्वेषिणम् द्वेषिणौ द्वेषिणः
तृतीया द्वेषिणा द्वेषिभ्याम् द्वेषिभिः
चतुर्थी द्वेषिणे द्वेषिभ्याम् द्वेषिभ्यः
पंचमी द्वेषिणः द्वेषिभ्याम् द्वेषिभ्यः
षष्ठी द्वेषिणः द्वेषिणोः द्वेषिणाम्
सप्तमी द्वेषिणि द्वेषिणोः द्वेषिषु
सम्बोधन हे द्वेषिण् ! हे द्वेषिणौ ! हे द्वेषिणः !

द्वेषिन् के शब्द रूप, नपुंसकलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्वेषि द्वेषिणी द्वेषीणि
द्वितीया द्वेषि द्वेषिणी द्वेषीणि
तृतीया द्वेषिणा द्वेषिभ्याम् द्वेषिभिः
चतुर्थी द्वेषिणे द्वेषिभ्याम् द्वेषिभ्यः
पञ्चमी द्वेषिणः द्वेषिभ्याम् द्वेषिभ्यः
षष्ठी द्वेषिणः द्वेषिणोः द्वेषिणाम्
सप्तमी द्वेषिणि द्वेषिणोः द्वेषिषु
संबोधन हे द्वेषि/द्वेषिन्! हे द्वेषिणी! हे द्वेषीणि!

द्वेषिणी शब्द रूप, स्त्रीलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा द्वेषिणी द्वेषिण्यौ द्वेषिण्यः
द्वितीया द्वेषिणीम् द्वेषिण्यौ द्वेषिणीः
तृतीया द्वेषिण्या द्वेषिणीभ्याम् द्वेषिणीभिः
चतुर्थी द्वेषिण्यै द्वेषिणीभ्याम् द्वेषिणीभ्यः
पञ्चमी द्वेषिण्याः द्वेषिणीभ्याम् द्वेषिणीभ्यः
षष्ठी द्वेषिण्याः द्वेषिण्योः द्वेषिणीनाम्
सप्तमी द्वेषिण्याम् द्वेषिण्योः द्वेषिणीषु
संबोधन हे द्वेषिणि! हे द्वेषिण्यौ! हे द्वेषिण्यः!

द्वेषिन् शब्द का अर्थ/मतलब

द्वेषिन् शब्द का अर्थ द्वेषी, शत्रु, वैरी होता है। द्वेषिन् शब्द नकारान्त शब्द है इसका मतलब भी ‘द्वेषी, शत्रु, वैरी ‘ होता है।

संस्कृत में पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् इत्यादि नकारान्त पुल्लिंग संज्ञा शब्द हैं।

द्वेषिन् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप द्वेषिन् शब्द के नकारान्त पुल्लिंग शब्द के शब्द रूप हैं द्वेषिन् जैसे शब्द रूप (Dveshin shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

आशा है आपको ये 'द्वेषिन् शब्द रूप' समझ में आए होंगे। अन्य किसी प्रश्न या समस्या के लिए कमेन्ट बॉक्स में बताएं। ऐसे ही संस्कृत व्याकरण के अन्य लेख पढ़ने के लिए माई कोचिंग पर बनें रहें। धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*