एकाकिन् (एकाकी) शब्द के रूप (Ekakin Ke Shabd Roop) – संस्कृत

एकाकिन् शब्द रूप (Ekakin Shabd)

एकाकिन् शब्द (एकाकी, अकेला, single, lonely, alone): एकाकिन् शब्द के नकारान्त पुल्लिंग शब्द के शब्द रूप, एकाकिन् (Ekakin) शब्द के अंत में “न्” का प्रयोग हुआ इसलिए यह नकारान्त हैं। अतः Ekakin Shabd के Shabd Roop की तरह एकाकिन् जैसे सभी नकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

एकाकिन् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Ekakin Shabd Roop) नीचे दिये गये हैं।

एकाकिन् के शब्द रूप, पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एकाकी एकाकिनौ एकाकिनः
द्वितीया एकाकिनम् एकाकिनौ एकाकिनः
तृतीया एकाकिना एकाकिभ्याम् एकाकिभिः
चतुर्थी एकाकिने एकाकिभ्याम् एकाकिभ्यः
पंचमी एकाकिनः एकाकिभ्याम् एकाकिभ्यः
षष्ठी एकाकिनः एकाकिनोः एकाकिनाम्
सप्तमी एकाकिनि एकाकिनोः एकाकिषु
सम्बोधन हे एकाकिन् ! हे एकाकिनौ ! हे एकाकिनः !

एकाकिन् के शब्द रूप, नपुंसकलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एकाकिनी एकाकिन्यौ एकाकिन्यः
द्वितीया एकाकिनीम् एकाकिन्यौ एकाकिनीः
तृतीया एकाकिन्या एकाकिनीभ्याम् एकाकिनीभिः
चतुर्थी एकाकिन्यै एकाकिनीभ्याम् एकाकिनीभ्यः
पञ्चमी एकाकिन्याः एकाकिनीभ्याम् एकाकिनीभ्यः
षष्ठी एकाकिन्याः एकाकिन्योः एकाकिनीनाम्
सप्तमी एकाकिन्याम् एकाकिन्योः एकाकिनीषु
संबोधन हे एकाकिनि! हे एकाकिन्यौ! हे एकाकिन्यः!

एकाकिनी शब्द रूप, स्त्रीलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एकाकिनी एकाकिन्यौ एकाकिन्यः
द्वितीया एकाकिनीम् एकाकिन्यौ एकाकिनीः
तृतीया एकाकिन्या एकाकिनीभ्याम् एकाकिनीभिः
चतुर्थी एकाकिन्यै एकाकिनीभ्याम् एकाकिनीभ्यः
पञ्चमी एकाकिन्याः एकाकिनीभ्याम् एकाकिनीभ्यः
षष्ठी एकाकिन्याः एकाकिन्योः एकाकिनीनाम्
सप्तमी एकाकिन्याम् एकाकिन्योः एकाकिनीषु
संबोधन हे एकाकिनि! हे एकाकिन्यौ! हे एकाकिन्यः!

एकाकिन् शब्द का अर्थ/मतलब

एकाकिन् शब्द का अर्थ एकाकी, अकेला, single, lonely, alone होता है। एकाकिन् शब्द नकारान्त शब्द है इसका मतलब भी ‘एकाकी, अकेला, single, lonely, alone’ होता है।

संस्कृत में पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् इत्यादि नकारान्त पुल्लिंग संज्ञा शब्द हैं।

एकाकिन् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप एकाकिन् शब्द के नकारान्त पुल्लिंग शब्द के शब्द रूप हैं एकाकिन् जैसे शब्द रूप (Ekakin shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

हमें पूर्ण विश्वास है कि आपको ये 'एकाकिन् शब्द रूप' समझ आए होंगे। यदि शब्द रूपों से संबंधित अन्य कोई प्रश्न या समस्या है, तो कमेन्ट बॉक्स में अवश्य बताएं। पूरा संस्कृत व्याकरण पढ़ने के लिए संस्कृत व्याकरण पर क्लिक करें। माई कोचिंग को चुनने के लिए आपको कोटि कोटि धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*