क्री (खरीदना) धातु के रूप – Kri Ke Dhatu Roop in Sanskrit, all lakar
Updated on
Kri Dhatu
क्री धातु (खरीदना, to buy): क्री धातु उभयपदी क्रयादिगण धातु शब्द है। अतः Kri Dhatu के Dhatu Roop की तरह क्री जैसे सभी उभयपदी क्रयादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में क्री धातु रूप का अति महत्व है।
क्री धातु का गण (Conjugation): क्रयादिगण, नवम् गण – Ninth Conjugation
क्री का अर्थ: क्री का अर्थ खरीदना, to buy होता है।
क्री (खरीदना) धातु के रूप
क्री के धातु रूप (Dhatu Roop of Kri) – परस्मैपदी
परस्मैपदी क्री धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में क्री धातु रूप (Kri Dhatu Roop) नीचे दिये गये हैं।
1. लट् लकार क्री धातु – वर्तमान काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणाति
क्रीणीतः
क्रीणन्ति
मध्यम पुरुष
क्रीणासि
क्रीणीथः
क्रीणीथ
उत्तम पुरुष
क्रीणामि
क्रीणीवः
क्रीणीमः
2. लिट् लकार क्री धातु – Past Perfect Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
चिक्राय
चिक्रियतुः
चिक्रियुः
मध्यम पुरुष
चिक्रयिथ
चिक्रियथुः
चिक्रिय
उत्तम पुरुष
चिक्राय
चिक्रियिव
चिक्रियिम
3. लुट् लकार क्री धातु – First Future Tense or Periphrastic
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेता
क्रेतारौ
क्रेतारः
मध्यम पुरुष
क्रेतासि
क्रेतास्थः
क्रेतास्थ
उत्तम पुरुष
क्रेतास्मि
क्रेतास्वः
क्रेतास्मः
4. लृट् लकार क्री धातु – भविष्यत्, Second Future Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेष्यति
क्रेष्यतः
क्रेष्यन्ति
मध्यम पुरुष
क्रेष्यसि
क्रेष्यथः
क्रेष्यथ
उत्तम पुरुष
क्रेष्यामि
क्रेष्यावः
क्रेष्यामः
5. लोट् लकार क्री धातु – अनुज्ञा, Imperative Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणातु/क्रीणीतात्
क्रीणीताम्
क्रीणन्तु
मध्यम पुरुष
क्रीणीतात्/क्रीणीहि
क्रीणीतम्
क्रीणीत
उत्तम पुरुष
क्रीणानि
क्रीणाव
क्रीणाम
6. लङ् लकार क्री धातु – भूतकाल, Past Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रीणात्
अक्रीणीताम्
अक्रीणन्
मध्यम पुरुष
अक्रीणाः
अक्रीणीतम्
अक्रीणीत
उत्तम पुरुष
अक्रीणाम्
अक्रीणीव
अक्रीणीम
7. विधिलिङ् लकार क्री धातु – चाहिए के अर्थ में, Potential Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीयात्
क्रीणीयाताम्
क्रीणीयुः
मध्यम पुरुष
क्रीणीयाः
क्रीणीयातम्
क्रीणीयात
उत्तम पुरुष
क्रीणीयाम्
क्रीणीयाव
क्रीणीयाम
8. आशीर्लिङ् लकार क्री धातु – आशीर्वाद देना, Benedictive Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीयात्
क्रीयास्ताम्
क्रीयासुः
मध्यम पुरुष
क्रीयाः
क्रीयास्तम्
क्रीयास्त
उत्तम पुरुष
क्रीयासम्
क्रीयास्व
क्रीयास्म
9. लुङ् लकार क्री धातु – Perfect Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रैषीत्
अक्रैष्टाम्
अक्रैषुः
मध्यम पुरुष
अक्रैषीः
अक्रैष्टम्
अक्रैष्ट
उत्तम पुरुष
अक्रैषम्
अक्रैष्व
अक्रैष्म
10. लृङ् लकार क्री धातु – हेतुहेतुमद्भूत, Conditional Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रेष्यत्
अक्रेष्यताम्
अक्रेष्यन्
मध्यम पुरुष
अक्रेष्यः
अक्रेष्यतम्
अक्रेष्यत
उत्तम पुरुष
अक्रेष्यम्
अक्रेष्याव
अक्रेष्याम
क्री के धातु रूप (Dhatu Roop of Kri) – आत्मनेपदी
आत्मनेपदी क्री धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में क्री धातु रूप (Kri Dhatu Roop) नीचे दिये गये हैं।
1. लट् लकार क्री धातु – वर्तमान काल
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीते
क्रीणाते
क्रीणते
मध्यम पुरुष
क्रीणीषे
क्रीणाथे
क्रीणीध्वे
उत्तम पुरुष
क्रीणे
क्रीणीवहे
क्रीणीमहे
2. लिट् लकार क्री धातु – Past Perfect Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
चिक्रिये
चिक्रियाते
चिक्रियिरे
मध्यम पुरुष
चिक्रथ/चिक्रियिषे
चिक्रियाथे
चिक्रियिध्व/चिक्रियिढ्वे
उत्तम पुरुष
चिक्रय/चिक्रिये
चिक्रियिवहे
चिक्रियिमहे
3. लुट् लकार क्री धातु – First Future Tense or Periphrastic
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेता
क्रेतारौ
क्रेतारः
मध्यम पुरुष
क्रेतासे
क्रेतासाथे
क्रेताध्वे
उत्तम पुरुष
क्रेताहे
क्रेतास्वहे
क्रेतास्महे
4. लृट् लकार क्री धातु – भविष्यत्, Second Future Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेष्यते
क्रेष्येते
क्रेष्यन्ते
मध्यम पुरुष
क्रेष्यसे
क्रेष्येथे
क्रेष्यध्वे
उत्तम पुरुष
क्रेष्ये
क्रेष्यावहे
क्रेष्यामहे
5. लोट् लकार क्री धातु – अनुज्ञा, Imperative Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीताम्
क्रीणाताम्
क्रीणताम्
मध्यम पुरुष
क्रीणीष्व
क्रीणाथाम्
क्रीणीध्वम्
उत्तम पुरुष
क्रीणै
क्रीणावहै
क्रीणामहै
6. लङ् लकार क्री धातु – भूतकाल, Past Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रीणीत
अक्रीणाताम्
अक्रीणत
मध्यम पुरुष
अक्रीणीथाः
अक्रीणाथाम्
अक्रीणीध्वम्
उत्तम पुरुष
अक्रीणि
अक्रीणीवहि
अक्रीणीमहि
7. विधिलिङ् लकार क्री धातु – चाहिए के अर्थ में, Potential Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रीणीत
क्रीणीयाताम्
क्रीणीरन्
मध्यम पुरुष
क्रीणीथाः
क्रीणीयाथाम्
क्रीणीध्वम्
उत्तम पुरुष
क्रीणीय
क्रीणीवहि
क्रीणीमहि
8. आशीर्लिङ् लकार क्री धातु – आशीर्वाद देना, Benedictive Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
क्रेषीष्ट
क्रेषीयास्ताम्
क्रेषीरन्
मध्यम पुरुष
क्रेषीष्ठाः
क्रेषीयास्थाम्
क्रेषीढ्वम्
उत्तम पुरुष
क्रेषीय
क्रेषीवहि
क्रेषीमहि
9. लुङ् लकार क्री धातु – Perfect Tense
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रेष्ट
अक्रेषाताम्
अक्रेषत
मध्यम पुरुष
अक्रेष्ठाः
अक्रेषाथाम्
अक्रेढ्वम्
उत्तम पुरुष
अक्रेषि
अक्रेष्वहि
अक्रेष्महि
10. लृङ् लकार क्री धातु – हेतुहेतुमद्भूत, Conditional Mood
पुरुष
एकवचन
द्विवचन
बहुवचन
प्रथम पुरुष
अक्रेष्यत
अक्रेष्येताम्
अक्रेष्यन्त
मध्यम पुरुष
अक्रेष्यथाः
अक्रेष्येथाम्
अक्रेष्यध्वम्
उत्तम पुरुष
अक्रेष्ये
अक्रेष्यावहि
अक्रेष्यामहि
संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।
Piv/Paa Dhatu पा/पिव् धातु (पीना, to drink): पा/पिव् धातु भ्वादिगणीय धातु शब्द है। अतः Piv/Paa Dhatu के Dhatu Roop की तरह पा/पिव् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu...Read more !
Tishth / Stha Dhatu स्था (तिष्ठ) धातु (बैठना/ठहरना, to sit / to stay): स्था (तिष्ठ) धातु भ्वादिगणीय धातु शब्द है। अतः Tishth / Stha Dhatu के Dhatu Roop की तरह...Read more !
Pu Dhatu पू धातु (पवित्र करना, to purify): पू धातु क्रयादिगण उभयपदी धातु शब्द है। अतः Pu Dhatu के Dhatu Roop की तरह पू जैसे सभी उभयपदी क्रयादिगण धातु के...Read more !