क्री (खरीदना) धातु के रूप – Kri Ke Dhatu Roop in Sanskrit, all lakar

Kri Dhatu

क्री धातु (खरीदना, to buy): क्री धातु उभयपदी क्रयादिगण धातु शब्द है। अतः Kri Dhatu के Dhatu Roop की तरह क्री जैसे सभी उभयपदी क्रयादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में क्री धातु रूप का अति महत्व है।

क्री धातु का गण (Conjugation): क्रयादिगण, नवम् गण – Ninth Conjugation

क्री का अर्थ: क्री का अर्थ खरीदना, to buy होता है।

 Kri Ke Dhatu Roop in Sanskrit sabhi lakar
क्री (खरीदना) धातु के रूप

क्री के धातु रूप (Dhatu Roop of Kri) – परस्मैपदी

परस्मैपदी क्री धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में क्री धातु रूप (Kri Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार क्री धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणाति क्रीणीतः क्रीणन्ति
मध्यम पुरुष क्रीणासि क्रीणीथः क्रीणीथ
उत्तम पुरुष क्रीणामि क्रीणीवः क्रीणीमः

2. लिट् लकार क्री धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिक्राय चिक्रियतुः चिक्रियुः
मध्यम पुरुष चिक्रयिथ चिक्रियथुः चिक्रिय
उत्तम पुरुष चिक्राय चिक्रियिव चिक्रियिम

3. लुट् लकार क्री धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रेता क्रेतारौ क्रेतारः
मध्यम पुरुष क्रेतासि क्रेतास्थः क्रेतास्थ
उत्तम पुरुष क्रेतास्मि क्रेतास्वः क्रेतास्मः

4. लृट् लकार क्री धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रेष्यति क्रेष्यतः क्रेष्यन्ति
मध्यम पुरुष क्रेष्यसि क्रेष्यथः क्रेष्यथ
उत्तम पुरुष क्रेष्यामि क्रेष्यावः क्रेष्यामः

5. लोट् लकार क्री धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणातु/क्रीणीतात् क्रीणीताम् क्रीणन्तु
मध्यम पुरुष क्रीणीतात्/क्रीणीहि क्रीणीतम् क्रीणीत
उत्तम पुरुष क्रीणानि क्रीणाव क्रीणाम

6. लङ् लकार क्री धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीणात् अक्रीणीताम् अक्रीणन्
मध्यम पुरुष अक्रीणाः अक्रीणीतम् अक्रीणीत
उत्तम पुरुष अक्रीणाम् अक्रीणीव अक्रीणीम

7. विधिलिङ् लकार क्री धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीयात् क्रीणीयाताम् क्रीणीयुः
मध्यम पुरुष क्रीणीयाः क्रीणीयातम् क्रीणीयात
उत्तम पुरुष क्रीणीयाम् क्रीणीयाव क्रीणीयाम

8. आशीर्लिङ् लकार क्री धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीयात् क्रीयास्ताम् क्रीयासुः
मध्यम पुरुष क्रीयाः क्रीयास्तम् क्रीयास्त
उत्तम पुरुष क्रीयासम् क्रीयास्व क्रीयास्म

9. लुङ् लकार क्री धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रैषीत् अक्रैष्टाम् अक्रैषुः
मध्यम पुरुष अक्रैषीः अक्रैष्टम् अक्रैष्ट
उत्तम पुरुष अक्रैषम् अक्रैष्व अक्रैष्म

10. लृङ् लकार क्री धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रेष्यत् अक्रेष्यताम् अक्रेष्यन्
मध्यम पुरुष अक्रेष्यः अक्रेष्यतम् अक्रेष्यत
उत्तम पुरुष अक्रेष्यम् अक्रेष्याव अक्रेष्याम

क्री के धातु रूप (Dhatu Roop of Kri) – आत्मनेपदी

आत्मनेपदी क्री धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में क्री धातु रूप (Kri Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार क्री धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीते क्रीणाते क्रीणते
मध्यम पुरुष क्रीणीषे क्रीणाथे क्रीणीध्वे
उत्तम पुरुष क्रीणे क्रीणीवहे क्रीणीमहे

2. लिट् लकार क्री धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिक्रिये चिक्रियाते चिक्रियिरे
मध्यम पुरुष चिक्रथ/चिक्रियिषे चिक्रियाथे चिक्रियिध्व/चिक्रियिढ्वे
उत्तम पुरुष चिक्रय/चिक्रिये चिक्रियिवहे चिक्रियिमहे

3. लुट् लकार क्री धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रेता क्रेतारौ क्रेतारः
मध्यम पुरुष क्रेतासे क्रेतासाथे क्रेताध्वे
उत्तम पुरुष क्रेताहे क्रेतास्वहे क्रेतास्महे

4. लृट् लकार क्री धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रेष्यते क्रेष्येते क्रेष्यन्ते
मध्यम पुरुष क्रेष्यसे क्रेष्येथे क्रेष्यध्वे
उत्तम पुरुष क्रेष्ये क्रेष्यावहे क्रेष्यामहे

5. लोट् लकार क्री धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीताम् क्रीणाताम् क्रीणताम्
मध्यम पुरुष क्रीणीष्व क्रीणाथाम् क्रीणीध्वम्
उत्तम पुरुष क्रीणै क्रीणावहै क्रीणामहै

6. लङ् लकार क्री धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीणीत अक्रीणाताम् अक्रीणत
मध्यम पुरुष अक्रीणीथाः अक्रीणाथाम् अक्रीणीध्वम्
उत्तम पुरुष अक्रीणि अक्रीणीवहि अक्रीणीमहि

7. विधिलिङ् लकार क्री धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीणीत क्रीणीयाताम् क्रीणीरन्
मध्यम पुरुष क्रीणीथाः क्रीणीयाथाम् क्रीणीध्वम्
उत्तम पुरुष क्रीणीय क्रीणीवहि क्रीणीमहि

8. आशीर्लिङ् लकार क्री धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रेषीष्ट क्रेषीयास्ताम् क्रेषीरन्
मध्यम पुरुष क्रेषीष्ठाः क्रेषीयास्थाम् क्रेषीढ्वम्
उत्तम पुरुष क्रेषीय क्रेषीवहि क्रेषीमहि

9. लुङ् लकार क्री धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रेष्ट अक्रेषाताम् अक्रेषत
मध्यम पुरुष अक्रेष्ठाः अक्रेषाथाम् अक्रेढ्वम्
उत्तम पुरुष अक्रेषि अक्रेष्वहि अक्रेष्महि

10. लृङ् लकार क्री धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रेष्यत अक्रेष्येताम् अक्रेष्यन्त
मध्यम पुरुष अक्रेष्यथाः अक्रेष्येथाम् अक्रेष्यध्वम्
उत्तम पुरुष अक्रेष्ये अक्रेष्यावहि अक्रेष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।