मघवन् शब्द के रूप – Maghavan Ke Roop, Shabd Roop – Sanskrit

Maghavan Shabd

मघवन् शब्द (इन्द्र, King of the Gods – Indra): ‘अन्’ भागान्त पुंल्लिंग शब्द , इस प्रकार के सभी ‘अन्’ भागान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। जैसे – पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् आदि। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

मघवन् के शब्द रूप इस प्रकार हैं-

मघवन् के शब्द रूप – Maghavan Shabd Roop

मघवन् तृत्व-अयुक्त-शब्दः

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मघवा मघवानौ मघवानः
द्वितीया मघवानम् मघवानौ मघोनः
तृतीया मघोना मघवभ्याम् मघवभिः
चतुर्थी माघोने मघवभ्याम् मघवभ्यः
पंचमी मघोनः मघवभ्याम् मघवभ्यः
षष्ठी मघोनः मघोनोः मघवनाम्
सप्तमी मघोनिः मघोनोः मघवसु
सम्बोधन हे मघवन् ! हे मघवानौ ! हे मघवानः !

मघवन् तृत्व-युक्त-शब्दः

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मघवा मघवानौ मघवानः
प्रथमा मघवान् मघवन्तौ मघवन्तः
द्वितीया मघवन्तम् मघवन्तौ मघवतः
तृतीया मघवता मघवद्भ्याम् मघवद्भिः
चतुर्थी मघवते मघवद्भ्याम् मघवद्भ्यः
पंचमी मघवतः मघवद्भ्याम् मघवद्भ्यः
षष्ठी मघवतः मघवतोः मघवताम्
सप्तमी मघवति मघवतोः मघवत्सु
सम्बोधन हे मघवन् ! हे मघवन्तौ ! हे मघवन्तः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Maghavan -Image

You may like these posts

दृष्टि शब्द के रूप (Drashti Ke Shabd Roop) – संस्कृत

Drashti Shabd दृष्टि शब्द (vision, sight, दृष्टि, नजर, अवलोकन, ज्योति): दृष्टि शब्द के इकारान्त स्त्रील्लिङ्ग शब्द के शब्द रूप, दृष्टि (Drashti) शब्द के अंत में “इ” की मात्रा का प्रयोग...Read more !

इच्छत् शब्द के रूप – Ichchhat Ke Roop, Shabd Roop – Sanskrit

Ichchhat Shabd इच्छत् शब्द (चाहता हुआ, wishing): तकारांत शब्द , इस प्रकार के सभी तकारांत शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत व्याकरण एवं भाषा में...Read more !

दुह्, धुक्, धुग् शब्द के रूप (Duh Ke Shabd Roop) – संस्कृत

Duh Shabd दुह् शब्द (दुहना, Milking): दुह् शब्द के हकारांत पुल्लिंग शब्द के शब्द रूप, दुह् (Duh) शब्द के अंत में “ह्” का प्रयोग हुआ इसलिए यह हकारांत हैं। अतः...Read more !