मघवन् शब्द के रूप – Maghavan Ke Roop, Shabd Roop – Sanskrit

Maghavan Shabd

मघवन् शब्द (इन्द्र, King of the Gods – Indra): ‘अन्’ भागान्त पुंल्लिंग शब्द , इस प्रकार के सभी ‘अन्’ भागान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। जैसे – पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् आदि। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

मघवन् के शब्द रूप इस प्रकार हैं-

मघवन् के शब्द रूप – Maghavan Shabd Roop

मघवन् तृत्व-अयुक्त-शब्दः

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामघवामघवानौमघवानः
द्वितीयामघवानम्मघवानौमघोनः
तृतीयामघोनामघवभ्याम्मघवभिः
चतुर्थीमाघोनेमघवभ्याम्मघवभ्यः
पंचमीमघोनःमघवभ्याम्मघवभ्यः
षष्ठीमघोनःमघोनोःमघवनाम्
सप्तमीमघोनिःमघोनोःमघवसु
सम्बोधनहे मघवन् !हे मघवानौ !हे मघवानः !

मघवन् तृत्व-युक्त-शब्दः

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमामघवामघवानौमघवानः
प्रथमामघवान्मघवन्तौमघवन्तः
द्वितीयामघवन्तम्मघवन्तौमघवतः
तृतीयामघवतामघवद्भ्याम्मघवद्भिः
चतुर्थीमघवतेमघवद्भ्याम्मघवद्भ्यः
पंचमीमघवतःमघवद्भ्याम्मघवद्भ्यः
षष्ठीमघवतःमघवतोःमघवताम्
सप्तमीमघवतिमघवतोःमघवत्सु
सम्बोधनहे मघवन् !हे मघवन्तौ !हे मघवन्तः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Maghavan -Image