तद् (वह, That) पुल्लिंग शब्द के रूप – Vah, Tad Pulling ke roop – Sanskrit

तद् पुल्लिंग शब्द के रूप

तद् पुल्लिंग शब्द (That, वह): तद् (वह) पुल्लिंग सर्वनाम, यदादि यद्, तद्, एतद्, किम् – इन शब्दों का क्रमशः य: , स: , एष: , स्य: , क: होता है। और सर्व्वादि के तुल्य रूप होते हैं। नपुंसकलिंग में प्रथमा और द्वतीया के एकवचन में यत् , तत् , एतत् , त्यत् , किम् होता है। स्त्रीलिंग में इन शब्दों का रूप या , सा , एषा , स्या, का, होता है। सर्वनाम का सम्बोधन नहीं होता है।

तद् पुल्लिंग के रूप – Vah/Tad ke Shabd Roop (Pulling)

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सः तौ ते
द्वितीया तम् तौ तान्
तृतीया तेन ताभ्याम् तैः
चतुर्थी तस्मै ताभ्याम् तेभ्यः
पंचमी तस्मात् ताभ्याम् तेभ्यः
षष्ठी तस्य तयोः तेषाम्
सप्तमी तस्मिन् तयोः तेषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Tad Pulling

 Vah, Tad Pulling ke roop - Sanskrit Shabd Roop