नाम / नामन् शब्द के रूप – Naam /Naman Ke Roop, Shabd Roop – Sanskrit

Naam Shabd

नाम शब्द (name): नकारान्त क्लिवलिङ्ग शब्द , इस प्रकार के सभी अकारांत शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

नाम / नामन् के शब्द रूप – Naam Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा नाम नाम्नी / नामनी नामानि
द्वितीया नाम नाम्नी / नामनी नामानि
तृतीया नाम्ना नामभ्याम् नामभिः
चतुर्थी नाम्ने नामभ्याम् नामभ्यः
पंचमी नाम्नः नामभ्याम् नामभ्यः
षष्ठी नाम्नः नाम्नोः नाम्नाम्
सप्तमी नाम्नि / नामनि नाम्नोः नामसु
सम्बोधन हे नामन् / नाम ! हे नाम्नि / नामनी ! हे नामानि !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Naam -Image

Naam Shabd Roop