इच्छत् शब्द के रूप – Ichchhat Ke Roop, Shabd Roop – Sanskrit

इच्छत् शब्द रूप (Ichchhat Shabd), संस्कृत

इच्छत् शब्द (चाहता हुआ, wishing): तकारांत शब्द , इस प्रकार के सभी तकारांत शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

इच्छत् के शब्द रूप – Ichchhat Shabd Roop

इच्छत् के शब्द रूप (Shabd roop of Ichchhat in Sanskrit) इस प्रकार हैं-

Shabd roop of Ichchhat, इच्छत् पुल्लिंग शब्द

इच्छत् पुल्लिंग शब्द के शब्द रूप, संस्कृत में ददत्, धीमत्, पठत्, दत्तवत्, गोमत्, जक्षत्, जाग्रत्, दरिद्रत्, दीध्यत्, भवत्, वेव्यत्, शासत्, अंशुमत्, इतवत्, इत्यादि अन्य तकारान्त पुंल्लिंग संज्ञा शब्द है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छन् इच्छन्तौ इच्छतः
द्वितीया इच्छन्तम् इच्छन्तौ इच्छतः
तृतीया इच्छता इच्छद्भ्याम् इच्छद्भिः
चतुर्थी इच्छते इच्छद्भ्याम् इच्छद्भ्यः
पंचमी इच्छतः इच्छद्भ्याम् इच्छद्भ्यः
षष्ठी इच्छतः इच्छतोः इच्छताम्
सप्तमी इच्छति इच्छतोः इच्छत्सु
सम्बोधन हे इच्छन् ! हे इच्छन्तौ ! हे इच्छतः !

Shabd roop of Ichchhat, इच्छत् नपुंसकलिंग शब्द

नपुंसकलिंग शब्द रूप पुल्लिंग शब्द रूपों की तरह ही होते हैं। सिर्फ प्रथमा और द्वितीया विभक्ति के शब्द रूपों में अंतर होता है। संस्कृत में धीमत्, अंशुमत्, अंसत्, अंसयत्, अंसितवत्, अंहत्, अंहयत्, अगत्, अचत्, अजत्, अमत्, अयत्, अयितवत्, अर्घत्, अर्चत्, अर्चयत्, अर्जत्, अर्जयत्, अर्जितवत्, इष्यत्, ईतवत्, इत्यादि तकारान्त नपुंसकलिंग संज्ञा शब्द है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छत्, इच्छद् इच्छती, इच्छन्ती इच्छन्ति
द्वितीया इच्छत्, इच्छद् इच्छती, इच्छन्ती इच्छन्ति
तृतीया इच्छता इच्छद्भ्याम् इच्छद्भिः
चतुर्थी इच्छते इच्छद्भ्याम् इच्छद्भ्यः
पंचमी इच्छतः इच्छद्भ्याम् इच्छद्भ्यः
षष्ठी इच्छतः इच्छतोः इच्छताम्
सप्तमी इच्छति इच्छतोः इच्छत्सु
सम्बोधन हे इच्छत् ! हे इच्छती/इच्छन्ती ! हे इच्छन्ति !

Shabd roop of Ichchhat, इच्छती स्त्रीलिंग शब्द रूप

इच्छती शब्द ईकारान्त स्त्रीलिंग संज्ञा शब्द हैं, संस्कृत में गोपी, देवी, भगिनी, लक्ष्मी, पत्नी, धी, श्री, नदी, युवती, गौरी, राज्ञी, पार्वती, काली, नटी, शैली, जननी, पृथ्वी, धात्री, नारी, वाणी, जगती, सती, सखी, नगरी, पुत्री, तरी, इत्यादि अन्य ईकारान्त स्त्रीलिंग संज्ञा शब्द हैं।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छती इच्छत्यौ इच्छत्यः
द्वितीया इच्छतीम् इच्छत्यौ इच्छतीः
तृतीया इच्छत्या इच्छतीभ्याम् इच्छतीभिः
चतुर्थी इच्छत्यै इच्छतीभ्याम् इच्छतीभ्यः
पञ्चमी इच्छत्याः इच्छतीभ्याम् इच्छतीभ्यः
षष्ठी इच्छत्याः इच्छत्योः इच्छतीनाम्
सप्तमी इच्छत्याम् इच्छत्योः इच्छतीषु
संबोधन हे इच्छति! हे इच्छत्यौ! हे इच्छत्यः!

इच्छा शब्द रूप, स्त्रीलिंग

इच्छा शब्द आकारांत स्त्रीलिंग संज्ञा शब्द है, संस्कृत में अयोध्या, गायिका, आज्ञा, गीता, लता, कक्षा, कन्या, रमा, राधा, इत्यादि आकारान्त स्त्रीलिंग संज्ञा शब्द है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छा इच्छे इच्छाः
द्वितीया इच्छाम् इच्छे इच्छाः
तृतीया इच्छया इच्छाभ्याम् इच्छाभिः
चतुर्थी इच्छायै इच्छाभ्याम् इच्छाभ्यः
पञ्चमी इच्छायाः इच्छाभ्याम् इच्छाभ्यः
षष्ठी इच्छायाः इच्छयोः इच्छानाम्
सप्तमी इच्छायाम् इच्छयोः इच्छासु
संबोधन हे इच्छे! हे इच्छे! हे इच्छाः!

अन्य महत्वपूर्ण शब्द रूप एवम् धातु रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

आशा है कि आपको संस्कृत में 'इच्छत् शब्द रूप' समझ आ गए होंगे। यदि शब्द रूपों से संबंधित अन्य कोई प्रश्न या समस्या है, तो कमेन्ट बॉक्स में अवश्य बताएं। संस्कृत व्याकरण के सभी चैप्टर पढ़ने के लिए संस्कृत व्याकरण लिंक पर जाएं। माई कोचिंग पर पढ़ने के लिए आपको धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*