इच्छत् शब्द के रूप – Ichchhat Ke Roop, Shabd Roop – Sanskrit

Ichchhat Shabd

इच्छत् शब्द (चाहता हुआ, wishing): तकारांत शब्द , इस प्रकार के सभी तकारांत शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

इच्छत् के शब्द रूप इस प्रकार हैं-

इच्छत् के शब्द रूप – Ichchhat Shabd Roop

Shabd roop of Ichchhat, Pulling – पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छन् इच्छन्तौ इच्छतः
द्वितीया इच्छन्तम् इच्छन्तौ इच्छतः
तृतीया इच्छता इच्छद्भ्याम् इच्छद्भिः
चतुर्थी इच्छते इच्छद्भ्याम् इच्छद्भ्यः
पंचमी इच्छतः इच्छद्भ्याम् इच्छद्भ्यः
षष्ठी इच्छतः इच्छतोः इच्छताम्
सप्तमी इच्छति इच्छतोः इच्छत्सु
सम्बोधन हे इच्छन् ! हे इच्छन्तौ ! हे इच्छतः !

Shabd roop of Ichchhat, Napunsak ling – नपुंसकलिंग

नपुंसकलिंग शब्द रूप पुल्लिंग शब्द रूपों की तरह ही होते हैं। सिर्फ प्रथमा और द्वितीया विभक्ति के शब्द रूपों में अंतर होता है।

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा इच्छत् इच्छती/इच्छन्ती इच्छन्ति
द्वितीया इच्छत् इच्छती/इच्छन्ती इच्छन्ति
तृतीया इच्छता इच्छद्भ्याम् इच्छद्भिः
चतुर्थी इच्छते इच्छद्भ्याम् इच्छद्भ्यः
पंचमी इच्छतः इच्छद्भ्याम् इच्छद्भ्यः
षष्ठी इच्छतः इच्छतोः इच्छताम्
सप्तमी इच्छति इच्छतोः इच्छत्सु
सम्बोधन हे इच्छत् ! हे इच्छती/इच्छन्ती ! हे इच्छन्ति !

अन्य महत्वपूर्ण शब्द रूप एवम् धातु रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।