दृश्/पश्य धातु के रूप – Pashya/Drash Ke Dhatu Roop – Sanskrit

Drash/Pashya Dhatu

दृश्/पश्य धातु (देखना, to see): दृश् / पश्य धातु भ्वादिगणीय धातु शब्द है। अतः Drash / Pashya Dhatu के Dhatu Roop की तरह दृश् / पश्य जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

दृश् / पश्य धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

दृश् / पश्य का अर्थ: दृश् / पश्य का अर्थ देखना, to see होता है।

दृश्/पश्य के धातु रूप – Dhatu Roop of Drash/Pashya

दृश् / पश्य धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में दृश् / पश्य धातु रूप (Drash / Pashya Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार, दृश् / पश्य धातु – वर्तमान काल, Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पश्यति पश्यतः पश्यन्ति
मध्यमपुरुषः पश्यसि पश्यथः पश्यथ
उत्तमपुरुषः पश्यामि पश्यावः पश्यामः

2. लिट् लकार, दृश् / पश्य धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः ददर्श ददृशतुः ददृशुः
मध्यमपुरुषः ददर्शिथ/दद्रष्ठ ददृशथुः ददृश
उत्तमपुरुषः ददर्श ददृशिव ददृशिम

3. लुट् लकार, दृश् / पश्य धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः द्रष्टा द्रष्टारौ द्रष्टारः
मध्यमपुरुषः द्रष्टासि द्रष्टास्थः द्रष्टास्थ
उत्तमपुरुषः द्रष्टास्मि द्रष्टास्वः द्रष्टास्मः

4. लृट् लकार, दृश् / पश्य धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति
मध्यमपुरुषः द्रक्ष्यसि द्रक्ष्यथः द्रक्ष्यथ
उत्तमपुरुषः द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः

5. लोट् लकार, दृश् / पश्य धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पश्यतु/पश्यतात् पश्यताम् पश्यन्तु
मध्यमपुरुषः पश्य/पश्यतात् पश्यतम् पश्यत
उत्तमपुरुषः पश्यानि पश्याव पश्याम

6. लङ् लकार, दृश् / पश्य धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अपश्यत् अपश्यताम् अपश्यन्
मध्यमपुरुषः अपश्यः अपश्यतम् अपश्यत
उत्तमपुरुषः अपश्यम् अपश्याव अपश्याम

7. विधिलिङ् लकार, दृश् / पश्य धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पश्येत् पश्येताम् पश्येयुः
मध्यमपुरुषः पश्येः पश्येतम् पश्येत
उत्तमपुरुषः पश्येयम् पश्येव पश्येम

8. आशीर्लिङ् लकार, दृश् / पश्य धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः दृश्यात् दृश्यास्ताम् दृश्यासुः
मध्यमपुरुषः दृश्याः दृश्यास्तम् दृश्यास्त
उत्तमपुरुषः दृश्यासम् दृश्यास्व दृश्यास्म

9. लुङ् लकार, दृश् / पश्य धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अदर्शत्/अद्राक्षीत् अदर्शताम्/अद्राष्टाम् अदर्शन्/अद्राक्षुः
मध्यमपुरुषः अदर्शः/अद्राक्षीः अदर्शतम्/अद्राष्टम् अदर्शत/अद्राष्ट
उत्तमपुरुषः अदर्शम्/अद्राक्षम् अदर्शाव/अद्राक्ष्व अदर्शाम/अद्राक्ष्म

10. लृङ् लकार, दृश् / पश्य धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अद्रक्ष्यत् अद्रक्ष्यताम् अद्रक्ष्यन्
मध्यमपुरुषः अद्रक्ष्यः अद्रक्ष्यतम् अद्रक्ष्यत
उत्तमपुरुषः अद्रक्ष्यम् अद्रक्ष्याव अद्रक्ष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

You may like these posts

सेव् (सेवा करना) धातु के रूप – Sev Dhatu Roop – संस्कृत

Sev Dhatu सेव् धातु (सेवा करना, to nurse/ to worship): सेव् धातु भ्वादिगणीय धातु शब्द है। अतः Sev Dhatu के Dhatu Roop की तरह सेव् जैसे सभी भ्वादिगणीय धातु के...Read more !

यङन्त प्रकरण – (बार-बार करना के अर्थ में), Frequentative Verbs – संस्कृत

यङन्त प्रकरण यङन्त धातुओं का प्रयोग ‘बार-बार करना‘ के अर्थ में होता है। इस अर्थ में और अधिक करने के अर्थ में एक स्वर तथा आदि में व्यंजन वर्ण वाले...Read more !

पच् धातु के रूप – Pach Ke Dhatu Roop in Sanskrit, 5 lakar

पच् धातु (पकाना) भ्वादिगणीय धातु है। Pach Dhatu के Roop के जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है। पच् धातु का गण (Conjugation) ‘भ्वादिगण...Read more !