ष्ठिव्-ष्ठीव् (थूकना) धातु के रूप – Shtheev, Shthiv Dhatu Roop – संस्कृत

Shtheev, Shthiv Dhatu

ष्ठिव्-ष्ठीव् धातु (थूकना, to spit): ष्ठिव्-ष्ठीव् धातु भ्वादिगणीय धातु शब्द है। अतः Shtheev, Shthiv Dhatu के Dhatu Roop की तरह ष्ठिव्-ष्ठीव् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

ष्ठिव्-ष्ठीव् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

ष्ठिव्-ष्ठीव् का अर्थ: ष्ठिव्-ष्ठीव् का अर्थ थूकना, to spit होता है।

ष्ठिव्-ष्ठीव् के धातु रूप (Dhatu Roop of Shtheev, Shthiv) – परस्मैपदी

ष्ठिव्-ष्ठीव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में ष्ठिव्-ष्ठीव् धातु रूप (Shtheev, Shthiv Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार ष्ठिव्-ष्ठीव् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषष्ठेवतिष्ठेवत:ष्ठेवन्ति
मध्यम पुरुषष्ठेवसिष्ठेवथःष्ठेवथ
उत्तम पुरुषष्ठेवामिष्ठेवावःष्ठेवामः

2. लोट् लकार ष्ठिव्-ष्ठीव् धातु – अनुज्ञा

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषष्ठेवतुष्ठेवताम्ष्ठेवन्तु
मध्यम पुरुषष्ठेवष्ठेवतम्ष्ठेवत
उत्तम पुरुषष्ठेवानिष्ठेवावष्ठेवाम

3. लङ् लकार ष्ठिव्-ष्ठीव् धातु – भूतकाल

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषअष्ठेवत्अष्ठेवातम्अष्ठेवन्
मध्यम पुरुषअष्ठेवःअष्ठेवतम्अष्ठेवत
उत्तम पुरुषअष्ठेवम्अष्ठेवावअष्ठेवाम

4. विधिलिङ् लकार ष्ठिव्-ष्ठीव् धातु – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषष्ठेवेत्ष्ठेवेताम्ष्ठेवेयुः
मध्यम पुरुषष्ठेवेःष्ठेवेतम्ष्ठेवेत
उत्तम पुरुषष्ठेवेयम्ष्ठेवेवष्ठेवेम

5. लृट् लकार ष्ठिव्-ष्ठीव् धातु – भविष्यत्

पुरुषएकवचनद्विवचनवहुवचन
प्रथम पुरुषष्ठेविष्यतिष्ठेविष्यतःष्ठेविष्यन्ति
मध्यम पुरुषष्ठेविष्यसिष्ठेविष्यथःष्ठेविष्यथ
उत्तम पुरुषष्ठेविष्यामिष्ठेविष्यावःष्ठेविष्यामः

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।