हस् धातु के रूप – Has Ke Dhatu Roop – संस्कृत

Has Dhatu

हस् धातु (हँसना, to laugh): हस् धातु भ्वादिगणीय धातु शब्द है। अतः Has Dhatu के Dhatu Roop की तरह हस् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

हस् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

हस् का अर्थ: हस् का अर्थ हँसना, to laugh होता है।

हस् के धातु रूप (Dhatu Roop of Has) – परस्मैपदी

हस् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में हस् धातु रूप (Has Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार हस् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हसति हसतः हसन्ति
मध्यम पुरुष हससि हसथः हसथ
उत्तम पुरुष हसामि हसावः हसामः

2. लिट् लकार हस् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जहास जहसतुः जहसुः
मध्यम पुरुष जहसिथ जहसथुः जहस
उत्तम पुरुष जहस/जहास जहसिव जहसिम

3. लुट् लकार हस् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हसिता हसितारौ हसितारः
मध्यम पुरुष हसितासि हसितास्थः हसितास्थ
उत्तम पुरुष हसितास्मि हसितास्वः हसितास्मः

4. लृट् लकार हस् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हसिष्यति हसिष्यतः हसिष्यन्ति
मध्यम पुरुष हसिष्यसि हसिष्यथः हसिष्यथ
उत्तम पुरुष हसिष्यामि हसिष्यावः हसिष्यामः

5. लोट् लकार हस् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हसतात्/हसतु हसताम् हसन्तु
मध्यम पुरुष हस/हसतात् हसतम् हसत
उत्तम पुरुष हसानि हसाव हसाम

6. लङ् लकार हस् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अहसत् अहसताम् अहसन्
मध्यम पुरुष अहसः अहसतम् अहसत
उत्तम पुरुष अहसम् अहसाव अहसाम

7. विधिलिङ् लकार हस् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हसेत् हसेताम् हसेयुः
मध्यम पुरुष हसेः हसेतम् हसेत
उत्तम पुरुष हसेयम् हसेव हसेम

8. आशीर्लिङ् लकार हस् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष हस्यात् हस्यास्ताम् हस्यासुः
मध्यम पुरुष हस्याः हस्यास्तम् हस्यास्त
उत्तम पुरुष हस्यासम् हस्यास्व हस्यास्म

9. लुङ् लकार हस् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अहसीत् अहसिष्टाम् अहसिषुः
मध्यम पुरुष अहसीः अहसिष्टम् अहसिष्ट
उत्तम पुरुष अहसिषम् अहसिष्व अहसिष्म

10. लृङ् लकार हस् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अहसिष्यत् अहसिष्यताम् अहसिष्यन्
मध्यम पुरुष अहसिष्यः अहसिष्यतम् अहसिष्यत
उत्तम पुरुष अहसिष्यम् अहसिष्याव अहसिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।