पा, पिव् धातु के रूप – Piv, Paa Dhatu Roop – संस्कृत

Piv/Paa Dhatu

पा/पिव् धातु (पीना, to drink): पा/पिव् धातु भ्वादिगणीय धातु शब्द है। अतः Piv/Paa Dhatu के Dhatu Roop की तरह पा/पिव् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

पा/पिव् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

पा/पिव् का अर्थ: पा/पिव् का अर्थ पीना, to drink होता है।

पा/पिव् के धातु रूप (Dhatu Roop of Piv/Paa) – परस्मैपदी

पा/पिव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में पा/पिव् धातु रूप (Piv/Paa Dhatu Roop) नीचे दिये गये हैं।

लट् लकार, पा/पिव् धातु – वर्तमान काल, Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पिवति पिवतः पिवन्ति
मध्यमपुरुषः पिवसि पिवथः पिवथ
उत्तमपुरुषः पिवामि पिवावः पिवामः

लिट् लकार, पा/पिव् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पपौ पपतुः पिप्युः
मध्यमपुरुषः पपिथ/पपाथ पपथुः पप
उत्तमपुरुषः पपौ पपिव पपिम

लृट् लकार, पा/पिव् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पास्यति पास्यतः पास्यन्ति
मध्यमपुरुषः पास्यसि पास्यथः पास्यथ
उत्तमपुरुषः पास्यामि पास्यावः पास्यामः

लोट् लकार, पा/पिव् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पिवतु/पिवतात् पिवताम् पिवन्तु
मध्यमपुरुषः पिव/पिवतात् पिवतम् पिवत
उत्तमपुरुषः पिवानि पिवाव पिवाम

लङ् लकार, पा/पिव् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अपिवत् अपिवताम् अपिवन्
मध्यमपुरुषः अपियः अपिवतम् अपिवत
उत्तमपुरुषः अपिवम् अपिवाव अपिवाम

विधिलिङ् लकार, पा/पिव् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः पिवेत् पिवेताम् पिवेयुः
मध्यमपुरुषः पिवे: पिवेतम् पिवेत
उत्तमपुरुषः पिवेयम् पिवेव पिवेम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।