चिन्त (सोचना, चिंता करना) धातु के रूप – Chint Ke Dhatu Roop – संस्कृत

Chint Dhatu

चिन्त धातु (सोचना, चिंता करना, to think): चिन्त धातु चुरादिगण धातु शब्द है। अतः Chint Dhatu के Dhatu Roop की तरह चिन्त जैसे सभी चुरादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में चिन्त धातु रूप का अति महत्व है।

चिन्त धातु का गण (Conjugation): चुरादिगण, दशम् गण – Tenth Conjugation

चिन्त का अर्थ: चिन्त का अर्थ सोचना, चिंता करना, to think होता है।

Chint Ke Dhatu Roop in Sanskrit, Chinta Karana, Sochana,
चिन्त (सोचना, चिंता करना) धातु के रूप

चिन्त के धातु रूप (Dhatu Roop of Chint) – परस्मैपदी

परस्मैपदी चिन्त धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में चिन्त धातु रूप (Chur Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार चिन्त धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयति चिन्तयतः चिन्तयन्ति
मध्यम पुरुष चिन्तयसि चिन्तयथः चिन्तयथ
उत्तम पुरुष चिन्तयामि चिन्तयावः चिन्तयामः

2. लिट् लकार चिन्त धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयामास/चिन्तयाम्बभूव/चिन्तयाञ्चकार चिन्तयामासतुः/चिन्तयाञ्चक्रतुः/चिन्तयाम्बभूवतुः चिन्तयामासुः/चिन्तयाञ्चक्रुः/चिन्तयाम्बभूवुः
मध्यम पुरुष चिन्तयामासिथ/चिन्तयाञ्चकर्थ/चिन्तयाम्बभूविथ चिन्तयामासथुः/चिन्तयाञ्चक्रथुः/चिन्तयाम्बभूवथुः चिन्तयामास/चिन्तयाञ्चक्र/चिन्तयाम्बभूव
उत्तम पुरुष चिन्तयामास/चिन्तयाम्बभूव/चिन्तयाञ्चकार चिन्तयामासिव/चिन्तयाञ्चकृव/चिन्तयाम्बभूविव चिन्तयामासिम/चिन्तयाञ्चकृम/चिन्तयाम्बभूविम

3. लुट् लकार चिन्त धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिता चिन्तयितारौ चिन्तयितारः
मध्यम पुरुष चिन्तयितासि चिन्तयितास्थः चिन्तयितास्थ
उत्तम पुरुष चिन्तयितास्मि चिन्तयितास्वः चिन्तयितास्मः

4. लृट् लकार चिन्त धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिष्यति चिन्तयिष्यतः चिन्तयिष्यन्ति
मध्यम पुरुष चिन्तयिष्यसि चिन्तयिष्यथः चिन्तयिष्यथ
उत्तम पुरुष चिन्तयिष्यामि चिन्तयिष्यावः चिन्तयिष्यामः

5. लोट् लकार चिन्त धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयतात्/चिन्तयतु चिन्तयताम् चिन्तयन्तु
मध्यम पुरुष चिन्तय/चिन्तयतात् चिन्तयतम् चिन्तयत
उत्तम पुरुष चिन्तयाणि चिन्तयाव चिन्तयाम

6. लङ् लकार चिन्त धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयत् अचिन्तयताम् अचिन्तयन्
मध्यम पुरुष अचिन्तयः अचिन्तयतम् अचिन्तयत
उत्तम पुरुष अचिन्तयम् अचिन्तयाव अचिन्तयाम

7. विधिलिङ् लकार चिन्त धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयेत् चिन्तयेताम् चिन्तयेयुः
मध्यम पुरुष चिन्तयेः चिन्तयेतम् चिन्तयेत
उत्तम पुरुष चिन्तयेयम् चिन्तयेव चिन्तयेम

8. आशीर्लिङ् लकार चिन्त धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्त्यात् चिन्त्यास्ताम् चिन्त्यासुः
मध्यम पुरुष चिन्त्याः चिन्त्यास्तम् चिन्त्यास्त
उत्तम पुरुष चिन्त्यासम् चिन्त्यास्व चिन्त्यास्म

9. लुङ् लकार चिन्त धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचीचिन्तत् अचीचिन्तताम् अचीचिन्तन्
मध्यम पुरुष अचीचिन्तः अचीचिन्ततम् अचीचिन्तत
उत्तम पुरुष अचीचिन्तम् अचीचिन्ताव अचीचिन्ताम

10. लृङ् लकार चिन्त धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयिष्यत् अचिन्तयिष्यताम् अचिन्तयिष्यन्
मध्यम पुरुष अचिन्तयिष्यः अचिन्तयिष्यतम् अचिन्तयिष्यत
उत्तम पुरुष अचिन्तयिष्यम् अचिन्तयिष्याव अचिन्तयिष्याम

चिन्त के धातु रूप (Dhatu Roop of Chint) – आत्मनेपदी

आत्मनेपदी चिन्त धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में चिन्त धातु रूप (Chur Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार चिन्त धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयते चिन्तयेते चिन्तयन्ते
मध्यम पुरुष चिन्तयसे चिन्तयेथे चिन्तयध्वे
उत्तम पुरुष चिन्तये चिन्तयावहे चिन्तयामहे

2. लिट् लकार चिन्त धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयाञ्चक्रे चिन्तयाञ्चक्राते चिन्तयाञ्चक्रिरे
मध्यम पुरुष चिन्तयाञ्चकृषे चिन्तयाञ्चक्राथे चिन्तयाञ्चकृढ्वे
उत्तम पुरुष चिन्तयाञ्चक्रे चिन्तयाञ्चकृवहे चिन्तयाञ्चकृमहे

3. लुट् लकार चिन्त धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिता चिन्तयितारौ चिन्तयितारः
मध्यम पुरुष चिन्तयितासे चिन्तयितासाथे चिन्तयिताध्वे
उत्तम पुरुष चिन्तयिताहे चिन्तयितास्वहे चिन्तयितास्महे

4. लृट् लकार चिन्त धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिष्यते चिन्तयिष्येते चिन्तयिष्यन्ते
मध्यम पुरुष चिन्तयिष्यसे चिन्तयिष्येथे चिन्तयिष्यध्वे
उत्तम पुरुष चिन्तयिष्ये चिन्तयिष्यावहे चिन्तयिष्यामहे

5. लोट् लकार चिन्त धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयताम् चिन्तयेताम् चिन्तयन्ताम्
मध्यम पुरुष चिन्तयस्व चिन्तयेथाम् चिन्तयध्वम्
उत्तम पुरुष चिन्तयै चिन्तयावहै चिन्तयामहै

6. लङ् लकार चिन्त धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयत अचिन्तयेताम् अचिन्तयन्त
मध्यम पुरुष अचिन्तयथाः अचिन्तयेथाम् अचिन्तयध्वम्
उत्तम पुरुष अचिन्तये अचिन्तयावहि अचिन्तयामहि

7. विधिलिङ् लकार चिन्त धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयेत चिन्तयेयाताम् चिन्तयेरन्
मध्यम पुरुष चिन्तयेथाः चिन्तयेयाथाम् चिन्तयेध्वम्
उत्तम पुरुष चिन्तयेय चिन्तयेवहि चिन्तयेमहि

8. आशीर्लिङ् लकार चिन्त धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिन्तयिषीष्ट चिन्तयिषीयास्ताम् चिन्तयिषीरन्
मध्यम पुरुष चिन्तयिषीष्ठाः चिन्तयिषीयास्थाम् चिन्तयिषीध्वम्
उत्तम पुरुष चिन्तयिषीय चिन्तयिषीवहि चिन्तयिषीमहि

9. लुङ् लकार चिन्त धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचीचिन्तत अचीचिन्तेताम् अचीचिन्तन्त
मध्यम पुरुष अचीचिन्तथाः अचीचिन्तेथाम् अचीचिन्तध्वम्
उत्तम पुरुष अचीचिन्ते अचीचिन्तावहि अचीचिन्तामहि

10. लृङ् लकार चिन्त धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचिन्तयिष्यत अचिन्तयिष्येताम् अचिन्तयिष्यन्त
मध्यम पुरुष अचिन्तयिष्यथाः अचिन्तयिष्येथाम् अचिन्तयिष्यध्वम्
उत्तम पुरुष अचिन्तयिष्ये अचिन्तयिष्यावहि अचिन्तयिष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।