रुद् (रोना) धातु के रूप – Rud Ke Dhatu Roop – संस्कृत

Rud Dhatu

रुद् धातु (रोना, to weep): रुद् धातु अदादिगणीय धातु शब्द है। अतः Rud Dhatu के Dhatu Roop की तरह रुद् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

रुद् धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

रुद् का अर्थ: रुद् का अर्थ रोना, to weep होता है।

रुद् के धातु रूप (Dhatu Roop of Rud) – परस्मैपदी

रुद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में रुद् धातु रूप (Rud Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार रुद् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रोदिति रुदितः रुदन्ति
मध्यम पुरुष रोदिषि रुदिथः रुदिथ
उत्तम पुरुष रोदिमि रुदिवः रुदिमः

2. लिट् लकार रुद् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रुरोद रुरुदतुः रुरुदुः
मध्यम पुरुष रुरोदिथ रुरुदथुः रुरुद
उत्तम पुरुष रुरोद रुरुदिव रुरुदिम

3. लुट् लकार रुद् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रोदिता रोदितारौ रोदितारः
मध्यम पुरुष रोदितासि रोदितास्थः रोदितास्थ
उत्तम पुरुष रोदितास्मि रोदितास्वः रोदितास्मः

4. लृट् लकार रुद् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रोदिष्यति रोदिष्यतः रोदिष्यन्ति
मध्यम पुरुष रोदिष्यसि रोदिष्यथः रोदिष्यथ
उत्तम पुरुष रोदिष्यामि रोदिष्यावः रोदिष्यामः

5. लोट् लकार रुद् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रुदितात्/रोदितु रुदिताम् रुदन्तु
मध्यम पुरुष रुदितात्/रुदिहि रुदितम् रुदित
उत्तम पुरुष रोदानि रोदाव रोदाम

6. लङ् लकार रुद् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अरोदत्/अरोदीत् अरुदिताम् अरुदन्
मध्यम पुरुष अरोदः/अरोदीः अरुदितम् अरुदित
उत्तम पुरुष अरोदम् अरुदिव अरुदिम

7. विधिलिङ् लकार रुद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रुद्यात् रुद्याताम् रुद्युः
मध्यम पुरुष रुद्याः रुद्यातम् रुद्यात
उत्तम पुरुष रुद्याम् रुद्याव रुद्याम

8. आशीर्लिङ् लकार रुद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष रुद्यात् रुद्यास्ताम् रुद्यासुः
मध्यम पुरुष रुद्याः रुद्यास्तम् रुद्यास्त
उत्तम पुरुष रुद्यासम् रुद्यास्व रुद्यास्म

9. लुङ् लकार रुद् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अरुदत्/अरोदीत् अरुदताम्/अरोदिष्टाम् अरुदन्/अरोदिषुः
मध्यम पुरुष अरुदः/अरोदीः अरुदतम्/अरोदिष्टम् अरुदत/अरोदिष्ट
उत्तम पुरुष अरुदम्/अरोदिषम् अरुदाव/अरोदिष्व अरुदाम/अरोदिष्म

10. लृङ् लकार रुद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अरोदिष्यत् अरोदिष्यताम् अरोदिष्यन्
मध्यम पुरुष अरोदिष्यः अरोदिष्यतम् अरोदिष्यत
उत्तम पुरुष अरोदिष्यम् अरोदिष्याव अरोदिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।