क्रीड् धातु के रूप – Krid Ke Dhatu Roop – संस्कृत

Krid Dhatu

क्रीड् धातु (खेलना, to play): क्रीड् धातु भ्वादिगणीय धातु शब्द है। अतः Krid Dhatu के Dhatu Roop की तरह क्रीड् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

क्रीड् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

क्रीड् का अर्थ: क्रीड् का अर्थ खेलना, to play होता है।

क्रीड् के धातु रूप (Dhatu Roop of Krid) – परस्मैपदी

क्रीड् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में क्रीड् धातु रूप (Krid Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार क्रीड् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडति क्रीडतः क्रीडन्ति
मध्यम पुरुष क्रीडसि क्रीडथः क्रीडथ
उत्तम पुरुष क्रीडामि क्रीडावः क्रीडामः

2. लिट् लकार क्रीड् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष चिक्रीड चिक्रीडतुः चिक्रीडुः
मध्यम पुरुष चिक्रीडिथ चिक्रीडथुः चिक्रीड
उत्तम पुरुष चिक्रीड चिक्रीडिव चिक्रीडिम

3. लुट् लकार क्रीड् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडिता क्रीडितारौ क्रीडितारः
मध्यम पुरुष क्रीडितासि क्रीडितास्थः क्रीडितास्थ
उत्तम पुरुष क्रीडितास्मि क्रीडितास्वः क्रीडितास्मः

4. लृट् लकार क्रीड् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडिष्यति क्रीडिष्यतः क्रीडिष्यन्ति
मध्यम पुरुष क्रीडिष्यसि क्रीडिष्यथः क्रीडिष्यथ
उत्तम पुरुष क्रीडिष्यामि क्रीडिष्यावः क्रीडिष्यामः

5. लोट् लकार क्रीड् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडतात्/क्रीडतु क्रीडताम् क्रीडन्तु
मध्यम पुरुष क्रीड/क्रीडतात् क्रीडतम् क्रीडत
उत्तम पुरुष क्रीडानि क्रीडाव क्रीडाम

6. लङ् लकार क्रीड् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडत् अक्रीडताम् अक्रीडन्
मध्यम पुरुष अक्रीडः अक्रीडतम् अक्रीडत
उत्तम पुरुष अक्रीडम् अक्रीडाव अक्रीडाम

7. विधिलिङ् लकार क्रीड् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीडेत् क्रीडेताम् क्रीडेयुः
मध्यम पुरुष क्रीडेः क्रीडेतम् क्रीडेत
उत्तम पुरुष क्रीडेयम् क्रीडेव क्रीडेम

8. आशीर्लिङ् लकार क्रीड् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष क्रीड्यात् क्रीड्यास्ताम् क्रीड्यासुः
मध्यम पुरुष क्रीड्याः क्रीड्यास्तम् क्रीड्यास्त
उत्तम पुरुष क्रीड्यासम् क्रीड्यास्व क्रीड्यास्म

9. लुङ् लकार क्रीड् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडीत् अक्रीडिष्टाम् अक्रीडिषुः
मध्यम पुरुष अक्रीडीः अक्रीडिष्टम् अक्रीडिष्ट
उत्तम पुरुष अक्रीडिषम् अक्रीडिष्व अक्रीडिष्म

10. लृङ् लकार क्रीड् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अक्रीडिष्यत् अक्रीडिष्यताम् अक्रीडिष्यन्
मध्यम पुरुष अक्रीडिष्यः अक्रीडिष्यतम् अक्रीडिष्यत
उत्तम पुरुष अक्रीडिष्यम् अक्रीडिष्याव अक्रीडिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

You may like these posts

अद् (भोजन करना) धातु के रूप – Ad Ke Dhatu Roop – संस्कृत

Ad Dhatu अद् धातु (भोजन करना, to eat): अद् धातु अदादिगणीय धातु शब्द है। अतः Ad Dhatu के Dhatu Roop की तरह अद् जैसे सभी अदादिगणीय धातु के धातु रूप...Read more !

दिव् (क्रीडा करना) धातु के रूप – Div Ke Dhatu Roop – संस्कृत

Div Dhatu दिव् धातु (क्रीडा करना, to play): दिव् धातु दिवादिगण धातु शब्द है। अतः Div Dhatu के Dhatu Roop की तरह दिव् जैसे सभी दिवादिगण धातु के धातु रूप...Read more !

द्विष् (द्वेष करना) धातु के रूप – Dvish Ke Dhatu Roop – संस्कृत

Dvish Dhatu द्विष् धातु (द्वेष करना, to hate): द्विष् धातु उभयपदी अदादिगणीय धातु शब्द है। अतः Dvish Dhatu के Dhatu Roop की तरह द्विष् जैसे सभी उभयपदी अदादिगणीय धातु के...Read more !