भू/भव् धातु के रूप – Bhav/Bhu Ke Dhatu Roop – Sanskrit

Bhoo/Bhav Dhatu

भू – भव् धातु (होना, to be): भू – भव् धातु भ्वादिगणीय धातु शब्द है। अतः Bhoo – Bhav Dhatu के Dhatu Roop की तरह भू – भव् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

भू / भव् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

भू / भव् का अर्थ: भू – भव् का अर्थ होना, to be होता है।

भू – भव् के धातु रूप (Dhatu Roop of Bhoo – Bhav) – परस्मैपदी

भू – भव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में भू – भव् धातु रूप (Bhoo – Bhav Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार – वर्तमान काल, Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः

2. लिट् लकार – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः बभूव बभूवतुः बभूवुः
मध्यमपुरुषः बभूविथ बभूवथुः बभूव
उत्तमपुरुषः बभूव बभूविव बभूविम

3. लुट् लकार – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भविता भवितारौ भवितारः
मध्यमपुरुषः भवितासि भवितास्थः भवितास्थ
उत्तमपुरुषः भवितास्मि भवितास्वः भवितास्मः

4. लृट् लकार – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भविष्यति भविष्यतः भविष्यन्ति
मध्यमपुरुषः भविष्यसि भविष्यथः भविष्यथ
उत्तमपुरुषः भविष्यामि भविष्यावः भविष्यामः

5. लोट् लकार – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवतु/भवतात् भवताम् भवन्तु
मध्यमपुरुषः भव/भवतात् भवतम् भवत
उत्तमपुरुषः भवानि भवाव भवाम

6. लङ् लकार – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अभवत् अभवताम् अभवन्
मध्यमपुरुषः अभवः अभवतम् अभवत
उत्तमपुरुषः अभवम् अभवाव अभवाम

7. विधिलिङ् लकार – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवेत् भवेताम् भवेयुः
मध्यमपुरुषः भवेः भवेतम् भवेत
उत्तमपुरुषः भवेयम् भवेव भवेम

8. आशीर्लिङ् लकार – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भूयात् भूयास्ताम् भूयासुः
मध्यमपुरुषः भूयाः भूयास्तम् भूयास्त
उत्तमपुरुषः भूयासम् भूयास्व भूयास्म

9. लुङ् लकार – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अभूत् अभूताम् अभूवन्
मध्यमपुरुषः अभूः अभूतम् अभूत
उत्तमपुरुषः अभूवम् अभूव अभूम

10. लृङ् लकार – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अभविष्यत् अभविष्यताम् अभविष्यन्
मध्यमपुरुषः अभविष्यः अभविष्यतम् अभविष्यत
उत्तमपुरुषः अभविष्यम् अभविष्याव अभविष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

You may like these posts

सिव् (सिलना) धातु के रूप – Siv Ke Dhatu Roop – संस्कृत

Siv Dhatu सिव् धातु (सिलाई करना, सीना, to sew): सिव् धातु दिवादिगण धातु शब्द है। अतः Siv Dhatu के Dhatu Roop की तरह सिव् जैसे सभी दिवादिगण धातु के धातु...Read more !

नी धातु के रूप – Ni ke Dhatu Roop in Sanskrit, all lakar

नी धातु (ले जाना) भ्वादिगणीय धातु है। Ni Dhatu के Roop के जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है। नी धातु का गण (Conjugation)...Read more !

इष् (इच्छा करना) धातु के रूप – Ish Ke Dhatu Roop – संस्कृत

Ish Dhatu इष् धातु (इच्छा करना, to wish): इष् धातु तुदादिगण धातु शब्द है। अतः Ish Dhatu के Dhatu Roop की तरह इष् जैसे सभी तुदादिगण धातु के धातु रूप...Read more !