भू/भव् धातु के रूप – Bhav/Bhu Ke Dhatu Roop – Sanskrit

Bhoo/Bhav Dhatu

भू – भव् धातु (होना, to be): भू – भव् धातु भ्वादिगणीय धातु शब्द है। अतः Bhoo – Bhav Dhatu के Dhatu Roop की तरह भू – भव् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

भू / भव् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

भू / भव् का अर्थ: भू – भव् का अर्थ होना, to be होता है।

भू – भव् के धातु रूप (Dhatu Roop of Bhoo – Bhav) – परस्मैपदी

भू – भव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में भू – भव् धातु रूप (Bhoo – Bhav Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार – भू धातु (वर्तमान काल, Present Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवति भवतः भवन्ति
मध्यमपुरुषः भवसि भवथः भवथ
उत्तमपुरुषः भवामि भवावः भवामः

2. लिट् लकार – भू धातु (Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः बभूव बभूवतुः बभूवुः
मध्यमपुरुषः बभूविथ बभूवथुः बभूव
उत्तमपुरुषः बभूव बभूविव बभूविम

3. लुट् लकार – भू धातु (First Future Tense or Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भविता भवितारौ भवितारः
मध्यमपुरुषः भवितासि भवितास्थः भवितास्थ
उत्तमपुरुषः भवितास्मि भवितास्वः भवितास्मः

4. लृट् लकार – भू धातु (भविष्यत्, Second Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भविष्यति भविष्यतः भविष्यन्ति
मध्यमपुरुषः भविष्यसि भविष्यथः भविष्यथ
उत्तमपुरुषः भविष्यामि भविष्यावः भविष्यामः

5. लोट् लकार – भू धातु (अनुज्ञा, Imperative Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवतु/भवतात् भवताम् भवन्तु
मध्यमपुरुषः भव/भवतात् भवतम् भवत
उत्तमपुरुषः भवानि भवाव भवाम

6. लङ् लकार – भू धातु (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अभवत् अभवताम् अभवन्
मध्यमपुरुषः अभवः अभवतम् अभवत
उत्तमपुरुषः अभवम् अभवाव अभवाम

7. विधिलिङ् लकार – भू धातु (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भवेत् भवेताम् भवेयुः
मध्यमपुरुषः भवेः भवेतम् भवेत
उत्तमपुरुषः भवेयम् भवेव भवेम

8. आशीर्लिङ् लकार – भू धातु (आशीर्वाद देना, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः भूयात् भूयास्ताम् भूयासुः
मध्यमपुरुषः भूयाः भूयास्तम् भूयास्त
उत्तमपुरुषः भूयासम् भूयास्व भूयास्म

9. लुङ् लकार – भू धातु (Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अभूत् अभूताम् अभूवन्
मध्यमपुरुषः अभूः अभूतम् अभूत
उत्तमपुरुषः अभूवम् अभूव अभूम

10. लृङ् लकार – भू धातु (हेतुहेतुमद्भूत, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः अभविष्यत् अभविष्यताम् अभविष्यन्
मध्यमपुरुषः अभविष्यः अभविष्यतम् अभविष्यत
उत्तमपुरुषः अभविष्यम् अभविष्याव अभविष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

कुछ अन्य प्रमुख Dhatu Roop के उदाहरण निम्नलिखित हैं:- अस् (अस्ति) धातु रूपभू (भव्) धातु रूपगम् धातु रूपपठ् धातु रूपदृश् धातु रूपपिव् धातु रूपपत् धातु रूपदा (ददाति) धातु रूपकृ (करना) धातु रूपलिख धातु रूपमिल धातु रूपनाम धातु रूपवद धातु रूपधाव धातु रूपहन धातु रूपहँस धातु रूपखाद धातु रूपरक्ष धातु रूप आदि कुछ महत्वपूर्ण धातु रूप हैं।