पठितवत् (पठितवान्) शब्द के रूप (Pathitavat Ke Shabd Roop) – संस्कृत

पठितवत् के शब्द रूप (Pathitavat Shabd)

पठितवत् शब्द (पठितवान्, पढ़ा हुआ): पठितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप, पठितवत् (Pathitavat) शब्द के अंत में “त्” का प्रयोग हुआ इसलिए यह तकारांत हैं। अतः Pathitavat Shabd के Shabd Roop की तरह पठितवत् जैसे सभी तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

पठितवत् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Pathitvat Shabd Roop) नीचे दिये गये हैं।

पठितवत् के शब्द रूप, पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पठितवान् पठितवन्तौ पठितवन्तः
द्वितीया पठितवन्तम् पठितवन्तौ पठितवतः
तृतीया पठितवता पठितवद्भ्याम् पठितवद्भिः
चतुर्थी पठितवते पठितवद्भ्याम् पठितवद्भ्यः
पंचमी पठितवतः पठितवद्भ्याम् पठितवद्भ्यः
षष्ठी पठितवतः पठितवतोः पठितवताम्
सप्तमी पठितवति पठितवतोः पठितवत्सु
सम्बोधन हे पठितवान् ! हे पठितवन्तौ ! हे पठितवन्तः !

पठितवत् के शब्द रूप, नपुंसकलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पठितवत्/पठितवद् पठितवती पठितवन्ति
द्वितीया पठितवत्/पठितवद् पठितवती पठितवन्ति
तृतीया पठितवता पठितवद्भ्याम् पठितवद्भिः
चतुर्थी पठितवते पठितवद्भ्याम् पठितवद्भ्यः
पञ्चमी पठितवतः पठितवद्भ्याम् पठितवद्भ्यः
षष्ठी पठितवतः पठितवतोः पठितवताम्
सप्तमी पठितवति पठितवतोः पठितवत्सु
संबोधन हे पठितवत्/पठितवद्! हे पठितवती! हे पठितवन्ति!

पठितवती शब्द रूप, स्त्रीलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा पठितवती पठितवत्यौ पठितवत्यः
द्वितीया पठितवतीम् पठितवत्यौ पठितवतीः
तृतीया पठितवत्या पठितवतीभ्याम् पठितवतीभिः
चतुर्थी पठितवत्यै पठितवतीभ्याम् पठितवतीभ्यः
पञ्चमी पठितवत्याः पठितवतीभ्याम् पठितवतीभ्यः
षष्ठी पठितवत्याः पठितवत्योः पठितवतीनाम्
सप्तमी पठितवत्याम् पठितवत्योः पठितवतीषु
संबोधन हे पठितवति! हे पठितवत्यौ! हे पठितवत्यः!

पठितवत् शब्द का अर्थ/मतलब

पठितवत् शब्द का अर्थ पठितवान्, पढ़ा हुआ होता है। पठितवत् शब्द तकारांत शब्द है इसका मतलब भी ‘पठितवान्, पढ़ा हुआ’ होता है।

पठितवत् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप पठितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप हैं पठितवत् जैसे शब्द रूप (Pathitavat shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।

संस्कृत में ददत्, धीमत्, तिष्ठत्, स्थितवत्, तावत्, कुर्वत्, जाग्रत्, दरिद्रत्, नभस्वत्, भवत्, ज्ञातवत्, शासत्, अंशुमत्, उक्तवत्, एतावत्, लज्जावत्, आयुष्मत्, बलवत्, विद्यावत्, इत्यादि तकारान्त पुंल्लिंग संज्ञा शब्द है।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

आशा करता हूँ कि आपको संस्कृत में 'पठितवत् शब्द रूप' समझ आए होंगे। यदि इस पोस्ट से संबंधित अन्य कोई प्रश्न या समस्या है, तो कमेन्ट बॉक्स में अवश्य सूचित करें। संस्कृत व्याकरण के सभी चैप्टर पढ़ने के लिए संस्कृत व्याकरण लिंक पर जाएं। माई कोचिंग पर पढ़ने के लिए आपको धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*