पठितवत् (पठितवान्) शब्द के रूप (Pathitavat Ke Shabd Roop) – संस्कृत

Pathitavat Shabd

पठितवत् शब्द (पठितवान्, पढ़ा हुआ): पठितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप, पठितवत् (Pathitavat) शब्द के अंत में “त्” का प्रयोग हुआ इसलिए यह तकारांत हैं। अतः Pathitavat Shabd के Shabd Roop की तरह पठितवत् जैसे सभी तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। पठितवत् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Pathitavat Shabd Roop) नीचे दिये गये हैं।

पठितवत् के शब्द रूप – Shabd roop of Pathitavat

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमापठितवान्पठितवन्तौपठितवन्तः
द्वितीयापठितवन्तम्पठितवन्तौपठितवतः
तृतीयापठितवतापठितवद्भ्याम्पठितवद्भिः
चतुर्थीपठितवतेपठितवद्भ्याम्पठितवद्भ्यः
पंचमीपठितवतःपठितवद्भ्याम्पठितवद्भ्यः
षष्ठीपठितवतःपठितवतोःपठितवताम्
सप्तमीपठितवतिपठितवतोःपठितवत्सु
सम्बोधनहे पठितवान् !हे पठितवन्तौ !हे पठितवन्तः !

पठितवत् शब्द का अर्थ/मतलब

पठितवत् शब्द का अर्थ पठितवान्, पढ़ा हुआ होता है। पठितवत् शब्द तकारांत शब्द है इसका मतलब भी ‘पठितवान्, पढ़ा हुआ’ होता है।

पठितवत् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप पठितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप हैं पठितवत् जैसे शब्द रूप (Pathitavat shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।