युवन्/युवक शब्द के रूप – Yuvan / Yuvak Ke Roop – Sanskrit

युवन्/युवक शब्द रूप (Yuvan/Yuvak Shabd)

युवन्/युवक शब्द (young): नकारांत पुंल्लिंग शब्द , इस प्रकार के सभी नकारांत पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। जैसे – पथिन्, गुणिन्, व्रत्रहन्, स्थायिन्, मघवन्, लघिमन्, युवन्, स्वामिन्, आत्मघातिन्, अर्थिन्, एकाकिन्, कञ्चुकिन्, ज्ञानिन्, करिन्, कुटुम्बिन्, कुशलिन्, चक्रवर्तिन्, तपस्विन्, दूरदर्शिन्, द्वेषिन्, धनिन्, पक्षिन्, बलिन्, मन्त्रिन्, मनोहारिन्, मनीषिन्, मेधाविन्, रोगिन्, वैरिन् आदि।

युवन्/युवक के शब्द रूप इस प्रकार हैं-

युवन् के शब्द रूप, पुल्लिंग – Yuvan Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवा युवानौ युवानः
द्वितीया युवानम् युवानौ यूनः
तृतीया यूना युवभ्याम् युवभिः
चतुर्थी यूने युवभ्याम् युवभ्यः
पंचमी यूनः युवभ्याम् युवभ्यः
षष्ठी यूनः यूनोः यूनाम्
सप्तमी यूनि यूनोः युवसु
सम्बोधन हे युवन् ! हे युवानौ ! हे युवानः !

युवन् शब्द रूप, नपुंसकलिंग – Yuvan Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युव यूनी युवानि
द्वितीया युव यूनी युवानि
तृतीया यूना युवभ्याम् युवभिः
चतुर्थी यूने युवभ्याम् युवभ्यः
पञ्चमी यूनः युवभ्याम् युवभ्यः
षष्ठी यूनः यूनोः यूनाम्
सप्तमी यूनि यूनोः युवसु
संबोधन हे युव/युवन्! हे यूनी! हे युवानि!

युवक शब्द रूप, पुल्लिंग – Yuvak Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवकः युवकौ युवकाः
द्वितीया युवकम् युवकौ युवकान्
तृतीया युवकेन युवकाभ्याम् युवकैः
चतुर्थी युवकाय युवकाभ्याम् युवकेभ्यः
पञ्चमी युवकात्/युवकाद् युवकाभ्याम् युवकेभ्यः
षष्ठी युवकस्य युवकयोः युवकानाम्
सप्तमी युवके युवकयोः युवकेषु
संबोधन हे युवक! हे युवकौ! हे युवकाः!

अन्य महत्वपूर्ण शब्द रूप

संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं। महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

उम्मीद है आपको ये 'युवन्/युवक शब्द रूप' समझ आ गए होंगे। अन्य किसी प्रश्न या समस्या के लिए कमेन्ट बॉक्स में बताएं। सम्पूर्ण संस्कृत व्याकरण पढ़ने के लिए संस्कृत व्याकरण पर जाएं। धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*