नश् (नाश होना) धातु के रूप – Nash Ke Dhatu Roop – संस्कृत

Nash Dhatu

नश् धातु (नाश होना, to perish, to be lost): नश् धातु दिवादिगण धातु शब्द है। अतः Nash Dhatu के Dhatu Roop की तरह नश् जैसे सभी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में नश् धातु रूप का अति महत्व है।

नश् धातु का गण (Conjugation): दिवादिगण चतुर्थ गण – Fourth Conjugation

नश् का अर्थ: नश् का अर्थ नाश होना, to perish, to be lost होता है।

नश् के धातु रूप (Dhatu Roop of Nash) – परस्मैपदी

नश् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में नश् धातु रूप (Nash Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार नश् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नश्यति नश्यतः नश्यन्ति
मध्यम पुरुष नश्यसि नश्यथः नश्यथ
उत्तम पुरुष नश्यामि नश्यावः नश्यामः

2. लिट् लकार नश् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नशत नशततुः नशतुः
मध्यम पुरुष नशशिथ नशतथुः नशत
उत्तम पुरुष नशत् नशतिव नशतिम

3. लुट् लकार नश् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नशिता नशितारौ नशितारः
मध्यम पुरुष नशितासि नशितास्थः नशितास्थ
उत्तम पुरुष नशितास्मि नशितास्वः नशितास्मः

4. लृट् लकार नश् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नङ्क्ष्यति/नशिष्यति नङ्क्ष्यतः/नशिष्यतः नङ्क्ष्यन्ति/नशिष्यन्ति
मध्यम पुरुष नङ्क्ष्यसि/नशिष्यसि नङ्क्ष्यथः/नशिष्यथः नङ्क्ष्यथ/नशिष्यथ
उत्तम पुरुष नङ्क्ष्यामि/नशिष्यामि नङ्क्ष्यावः/नशिष्यावः नङ्क्ष्यामः/नशिष्यामः

5. लोट् लकार नश् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नश्यतु/नश्यतात् नश्यताम् नश्यन्तु
मध्यम पुरुष नश्य/नश्यतात् नश्यतम् नश्यत
उत्तम पुरुष नश्यानि नश्याव नश्याम

6. लङ् लकार नश् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अनश्यत् अनश्यताम् अनश्यन्
मध्यम पुरुष अनश्यः अनश्यतम् अनश्यत
उत्तम पुरुष अनश्यम् अनश्याव अनश्याम

7. विधिलिङ् लकार नश् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नश्येत् नश्येताम् नश्येयुः
मध्यम पुरुष नश्येः नश्येतम् नश्येत
उत्तम पुरुष नश्येयम् नश्येव नश्येम

8. आशीर्लिङ् लकार नश् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष नश्यात् नश्यास्ताम् नश्यासुः
मध्यम पुरुष नश्याः नश्यास्तम् नश्यास्त
उत्तम पुरुष नश्यासम् नश्यास्व नश्यास्म

9. लुङ् लकार नश् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अनशीत् अनशिष्टाम् अनशिषुः
मध्यम पुरुष अनशीः अनशिष्टम् अनशिष्ट
उत्तम पुरुष अनशिषम् अनशिष्व अनशिष्म

10. लृङ् लकार नश् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अनशिष्यत्/अनङ्क्ष्यत् अनशिष्यताम्/अनङ्क्ष्यताम् अनशिष्यन्/अनङ्क्ष्यन्
मध्यम पुरुष अनशिष्यः/अनङ्क्ष्यः अनशिष्यतम्/अनङ्क्ष्यतम् अनशिष्यत/अनङ्क्ष्यत
उत्तम पुरुष अनशिष्यम्/अनङ्क्ष्यम् अनशिष्याव/अनङ्क्ष्याव अनशिष्याम/अनङ्क्ष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

You may like these posts

खेल् धातु के रूप – Khel Ke Dhatu Roop – संस्कृत

Khel Dhatu खेल् धातु (खेलना, to play): खेल् धातु भ्वादिगणीय धातु शब्द है। अतः Khel Dhatu के Dhatu Roop की तरह खेल् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu...Read more !

या (जाना) धातु के रूप – Yaa Ke Dhatu Roop – संस्कृत

Yaa Dhatu या धातु (जाना, to go): या धातु अदादिगणीय धातु शब्द है। अतः Yaa Dhatu के Dhatu Roop की तरह या जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu...Read more !

खाद् (खाना) धातु के रूप – Khad Ke Dhatu Roop – संस्कृत

Khad Dhatu खाद् धातु (खाना, to eat): खाद् धातु भ्वादिगणीय धातु शब्द है। अतः Khad Dhatu के Dhatu Roop की तरह खाद् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu...Read more !