दिव् (क्रीडा करना) धातु के रूप – Div Ke Dhatu Roop – संस्कृत

Div Dhatu

दिव् धातु (क्रीडा करना, to play): दिव् धातु दिवादिगण धातु शब्द है। अतः Div Dhatu के Dhatu Roop की तरह दिव् जैसे सभी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में दिव् धातु रूप का अति महत्व है।

दिव् धातु का गण (Conjugation): दिवादिगण, चतुर्थ गण – Fourth Conjugation

दिव् का अर्थ: दिव् का अर्थ क्रीडा करना, to play होता है।

दिव् के धातु रूप (Dhatu Roop of Div) – परस्मैपदी

दिव् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में दिव् धातु रूप (Div Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार दिव् धातु – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदीव्यतिदीव्यतःदीव्यन्ति
मध्यम पुरुषदीव्यसिदीव्यथःदीव्यथ
उत्तम पुरुषदीव्यामिदीव्यावःदीव्यामः

2. लिट् लकार दिव् धातु – Past Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदिदेवदिदिवतुःदिदिवुः
मध्यम पुरुषदिदेविथदिदिवथुःदिदिव
उत्तम पुरुषदिदेवदिदिविवदिदिविम

3. लुट् लकार दिव् धातु – First Future Tense or Periphrastic

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदेवितादेवितारौदेवितारः
मध्यम पुरुषदेवितासिदेवितास्थःदेवितास्थ
उत्तम पुरुषदेवितास्मिदेवितास्वःदेवितास्मः

4. लृट् लकार दिव् धातु – भविष्यत्, Second Future Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदेविष्यतिदेविष्यतःदेविष्यन्ति
मध्यम पुरुषदेविष्यसिदेविष्यथःदेविष्यथ
उत्तम पुरुषदेविष्यामिदेविष्यावःदेविष्यामः

5. लोट् लकार दिव् धातु – अनुज्ञा, Imperative Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदीव्यतु/दीव्यतात्दीव्यताम्दीव्यन्तु
मध्यम पुरुषदीव्य/दीव्यतात्दीव्यतम्दीव्यत
उत्तम पुरुषदीव्यानिदीव्यावदीव्याम

6. लङ् लकार दिव् धातु – भूतकाल, Past Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअदीव्यत्अदीव्यताम्अदीव्यन्
मध्यम पुरुषअदीव्यःअदीव्यतम्अदीव्यत
उत्तम पुरुषअदीव्यम्अदीव्यावअदीव्याम

7. विधिलिङ् लकार दिव् धातु – चाहिए के अर्थ में, Potential Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदीव्येत्दीव्येताम्दीव्येयुः
मध्यम पुरुषदीव्येःदीव्येतम्दीव्येत
उत्तम पुरुषदीव्येयम्दीव्येवदीव्येम

8. आशीर्लिङ् लकार दिव् धातु – आशीर्वाद देना, Benedictive Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषदीव्यात्दीव्यास्ताम्दीव्यासुः
मध्यम पुरुषदीव्याःदीव्यास्तम्दीव्यास्त
उत्तम पुरुषदीव्यासम्दीव्यास्वदीव्यास्म

9. लुङ् लकार दिव् धातु – Perfect Tense

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअदेवीत्अदेविष्टाम्अदेविषुः
मध्यम पुरुषअदेवीःअदेविष्टम्अदेविष्ट
उत्तम पुरुषअदेविषम्अदेविष्वअदेविष्म

10. लृङ् लकार दिव् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअदेविष्यत्अदेविष्यताम्अदेविष्यन्
मध्यम पुरुषअदेविष्यःअदेविष्यतम्अदेविष्यत
उत्तम पुरुषअदेविष्यम्अदेविष्यावअदेविष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।