मुच्/मुञ्च् (छोड़ना) धातु के रूप – Munch/Much Ke Dhatu Roop in Sanskrit

Munch/Much Dhatu in Sanskrit

मुच्/मुञ्च् धातु (छोड़ना, to leave)संस्कृत व्याकरण में मुच् धातु तुदादिगण धातु शब्द है। अतः Much Dhatu के Dhatu Roop की तरह मुच् जैसे सभी तुदादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, जैसे- मृ, तुद्, क्षिप्, इष्, प्रछ, सिच् आदि।

मुच् धातु का गण (Conjugation): तुदादिगण (षष्ठम् गण – Sixth Conjugation).

मुच् का अर्थ: मुच् का अर्थ छोड़ना, to leave होता है।

मुच्/मुञ्च् के धातु रूप (Dhatu Roop of Much) – परस्मैपदी

मुच्/मुञ्च् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में मुच् धातु रूप (Much Dhatu Roop) नीचे दिये गये हैं।

1 . मुच्/मुञ्च् धातु लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुञ्चतिमुञ्चतःमुञ्चन्ति
मध्यम पुरुषमुञ्चसिमुञ्चथःमुञ्चथ
उत्तम पुरुषमुञ्चामिमुञ्चावःमुञ्चामः

2. मुच्/मुञ्च् धातु लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमोक्ष्यतिमोक्ष्यत:मोक्ष्यन्ति
मध्यम पुरुषमोक्ष्यसिमोक्ष्यथ:मोक्ष्यथ
उत्तम पुरुषमोक्ष्यामिमोक्ष्याव:मोक्ष्याम:

3. मुच्/मुञ्च् धातु लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमुञ्चत्अमुञ्चताम्अमुञ्चन्
मध्यम पुरुषअमुञ्चःअमुञ्चतम्अमुञ्चत
उत्तम पुरुषअमुञ्चम्अमुञ्चावअमुञ्चाम

4. मुच्/मुञ्च् धातु लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचन द्विवचनबहुवचन
प्रथम पुरुषमुञ्चतुमुञ्चताम्मुञ्चन्तु
मध्यम पुरुषमुञ्चमुञ्चतम्मुञ्चत
उत्तम पुरुषमुञ्चानिमुञ्चावमुञ्चाम

5. मुच्/मुञ्च् धातु विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुञ्चेत्मुञ्चेताम्मुञ्चेयुः
मध्यम पुरुषमुञ्चेःमुञ्चेतम्मुञ्चेत
उत्तम पुरुषमुञ्चेयम्मुञ्चेवमुञ्चेम

6. मुच्/मुञ्च् धातु लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमुचत्अमुचताम्अमुचन्
मध्यम पुरुषअमुचःअमुचतम्अमुचत
उत्तम पुरुषअमुचम्अमुचावअमुचाम

7. मुच्/मुञ्च् धातु लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुमोचमुमुचतुःमुमुचुः
मध्यम पुरुषमुमोचिथमुमुचथुःमुमुच
उत्तम पुरुषमुमोचमुमुचिवमुमुचिम

8. मुच्/मुञ्च् धातु लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमोक्तामोक्तारौमोक्तार:
मध्यम पुरुषमोक्तासिमोक्तास्थ:मोक्तास्थ
उत्तम पुरुषमोक्तास्मिमोक्तास्व:मोक्तास्म:

9. मुच्/मुञ्च् धातु आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुच्यात्मुच्यास्ताम्मुच्यासुः
मध्यम पुरुषमुच्याःमुच्यास्तम्मुच्यास्त
उत्तम पुरुषमुच्यासम्मुच्यास्वमुच्यास्म

10. मुच्/मुञ्च् धातु लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमोक्ष्यत्अमोक्ष्यताम्अमोक्ष्यन्
मध्यम पुरुषअमोक्ष्यःअमोक्ष्यतम्अमोक्ष्यत
उत्तम पुरुषअमोक्ष्यम्अमोक्ष्यावअमोक्ष्याम

मुच्/मुञ्च् धातु के रूप (Dhatu Roop of Much/Munch) – आत्मनेपद

1. मुच्/मुञ्च् (Much/Munch) धातु लट् लकार – वर्तमान काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुञ्चतेमुञ्चेतेमुञ्चन्ते
मध्यम पुरुषमुञ्चसेमुञ्चेथेमुञ्चध्वे
उत्तम पुरुषमुञ्चेमुञ्चावहेमुञ्चामहे

2. मुच्/मुञ्च् (Much/Munch) धातु लृट् लकार – भविष्यत काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमोक्ष्यतेमोक्ष्येतेमोक्ष्यन्ते
मध्यम पुरुषमोक्ष्यसेमोक्ष्येथेमोक्ष्यध्वे
उत्तम पुरुषमोक्ष्येमोक्ष्यावहेमोक्ष्यामहे

3. मुच्/मुञ्च् (Much/Munch) धातु लङ् लकार – भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमुञ्चतअमुञ्चेताम्अमुञ्चन्त
मध्यम पुरुषअमुञ्चथाःअमुञ्चेथाम्अमुञ्चध्वम्
उत्तम पुरुषअमुञ्चेअमुञ्चावहिअमुञ्चामहि

4. मुच्/मुञ्च् (Much/Munch) धातु लोट् लकार – आज्ञा के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुञ्चताम्मुञ्चेताम्मुञ्चन्ताम्
मध्यम पुरुषमुञ्चस्वमुञ्चेथाम्मुञ्चध्वम्
उत्तम पुरुषमुञ्चैमुञ्चावहैमुञ्चामहै

5. मुच्/मुञ्च् (Much/Munch) धातु विधिलिङ् लकार – चाहिए के अर्थ में

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुञ्चेतमुञ्चेयाताम्मुञ्चेरन्
मध्यम पुरुषमुञ्चेथाःमुञ्चेयाथाम्मुञ्चेध्वम्
उत्तम पुरुषमुञ्चेयमुञ्चेवहिमुञ्चेमहि

6. मुच्/मुञ्च् (Much/Munch) धातु लुङ् लकार – सामान्य भूतकाल

पुरुषएकवचन द्विवचनबहुवचन
प्रथम पुरुषअमुक्तअमुक्षाताम्अमुक्षत
मध्यम पुरुषअमुक्थाःअमुक्षाथाम्अमुग्ध्वम्
उत्तम पुरुषअमुक्षिअमुक्ष्वहिअमुक्ष्महि

7. मुच्/मुञ्च् (Much/Munch) धातु लिट् लकार – परोक्ष भूतकाल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुमुचेमुमुचातेमुमुचिरे
मध्यम पुरुषमुमुचिषेमुमुचाथेमुमुचिध्वे
उत्तम पुरुषमुमुचेमुमुचिवहेमुमुचिमहे

8. मुच्/मुञ्च् (Much/Munch) धातु लुट् लकार – अनद्यतन भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमोक्तामोक्तारौमोक्तार:
मध्यम पुरुषमोक्तासेमोक्तासाथेमोक्ताध्वे
उत्तम पुरुषमोक्ताहेमोक्तास्वहेमोक्तास्महे

9. मुच्/मुञ्च् (Much/Munch) धातु आशिर्लिङ् लकार – आशीर्वाद हेतु

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषमुक्षीष्टमुक्षीयास्ताम्मुक्षीरन्
मध्यम पुरुषमुक्षीष्ठाःमुक्षीयास्थाम्मुक्षीध्वम्
उत्तम पुरुषमुक्षीयमुक्षीवहिमुक्षीमहि

10. मुच्/मुञ्च् (Much/Munch) धातु लृङ् लकार – हेतुहेतुमद् भविष्य काल

पुरुषएकवचनद्विवचनबहुवचन
प्रथम पुरुषअमोक्ष्यतअमोक्ष्येताम्अमोक्ष्यन्त
मध्यम पुरुषअमोक्ष्यथाःअमोक्ष्येथाम्अमोक्ष्यध्वम्
उत्तम पुरुषअमोक्ष्येअमोक्ष्यावहिअमोक्ष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

कुछ प्रमुख Dhatu Roop के उदाहरण निम्नलिखित हैं:- अस् (अस्ति) धातु रूपभू (भव्) धातु रूपगम् धातु रूपपठ् धातु रूपदृश् धातु रूपपिव् धातु रूपपत् धातु रूपदा (ददाति) धातु रूपकृ (करना) धातु रूपलिख धातु रूपमिल धातु रूपनाम धातु रूपवद धातु रूपधाव धातु रूपहन धातु रूपहँस धातु रूपखाद धातु रूपरक्ष धातु रूप आदि कुछ महत्वपूर्ण धातु रूप हैं।

Leave a Reply

Your email address will not be published. Required fields are marked *