इष् (इच्छा करना) धातु के रूप – Ish Ke Dhatu Roop – संस्कृत

Ish Dhatu

इष् धातु (इच्छा करना, to wish): इष् धातु तुदादिगण धातु शब्द है। अतः Ish Dhatu के Dhatu Roop की तरह इष् जैसे सभी तुदादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में इष् धातु रूप का अति महत्व है।

इष् धातु का गण (Conjugation): तुदादिगण, षष्ठं गण – Sixth Conjugation

इष् का अर्थ: इष् का अर्थ इच्छा करना, to wish होता है।

इष् के धातु रूप (Dhatu Roop of Ish) – परस्मैपदी

इष् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में इष् धातु रूप (Ish Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार इष् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष इच्छति इच्छतः इच्छन्ति
मध्यम पुरुष इच्छसि इच्छथः इच्छथ
उत्तम पुरुष इच्छामि इच्छावः इच्छामः

2. लिट् लकार इष् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष ईच्छ ईच्छतुः ईच्छुः
मध्यम पुरुष ईष्ठ/ईच्छिथ ईच्छथुः ईच्छ
उत्तम पुरुष ईच्छ ईच्छिव ईच्छिम

3. लुट् लकार इष् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष इष्टा इष्टारौ इष्टारः
मध्यम पुरुष इष्टासि इष्टास्थः इष्टास्थ
उत्तम पुरुष इष्टास्मि इष्टास्वः इष्टास्मः

4. लृट् लकार इष् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष एषिष्यति एषिष्यतः एषिष्यन्ति
मध्यम पुरुष एषिष्यसि एषिष्यथः एषिष्यथ
उत्तम पुरुष एषिष्यामि एषिष्यावः एषिष्यामः

5. लोट् लकार इष् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष इच्छतात्/इच्छतु इच्छताम् इच्छन्तु
मध्यम पुरुष इच्छ/इच्छतात् इच्छतम् इच्छत
उत्तम पुरुष इच्छानि इच्छाव इच्छाम

6. लङ् लकार इष् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष ऐच्छत् ऐच्छताम् ऐच्छन्
मध्यम पुरुष ऐच्छः ऐच्छतम् ऐच्छत
उत्तम पुरुष ऐच्छम् ऐच्छाव ऐच्छाम

7. विधिलिङ् लकार इष् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष इच्छेत् इच्छेताम् इच्छेयुः
मध्यम पुरुष इच्छेः इच्छेतम् इच्छेत
उत्तम पुरुष इच्छेयम् इच्छेव इच्छेम

8. आशीर्लिङ् लकार इष् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष इच्छ्यात् इच्छ्यास्ताम् इच्छ्यासुः
मध्यम पुरुष इच्छ्याः इच्छ्यास्तम् इच्छ्यास्त
उत्तम पुरुष इच्छ्यासम् इच्छ्यास्व इच्छ्यास्म

9. लुङ् लकार इष् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष ऐक्षीत् ऐष्टाम् ऐक्षुः
मध्यम पुरुष ऐक्षीः ऐष्टम् ऐष्ट
उत्तम पुरुष ऐक्षम् ऐक्ष्व ऐक्ष्म

10. लृङ् लकार इष् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
इथम पुरुष ऐषिष्यत् ऐषिष्यताम् ऐषिष्यन्
मध्यम पुरुष ऐषिष्यः ऐषिष्यतम् ऐषिष्यत
उत्तम पुरुष ऐषिष्यम् ऐषिष्याव ऐषिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।