लङ्केश शब्द के रूप – Lankesh Ke Roop, Shabd Roop – Sanskrit

Lankesh Shabd

लङ्केश शब्द (was used for Ravan in Ramayan Epic): अकारांत पुंल्लिंग शब्द, इस प्रकार के सभी अकारांत पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

लङ्केश के शब्द रूप – Lankesh Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा लङ्केशः लङ्केशौ लङ्केशाः
द्वितीया लङ्केशम् लङ्केशौ लङ्केशान्
तृतीया लङ्केशेन लङ्केशाभ्याम् लङ्केशैः
चतुर्थी लङ्केशाय लङ्केशाभ्याम् लङ्केशेभ्यः
पंचमी लङ्केशात् लङ्केशाभ्याम् लङ्केशेभ्यः
षष्ठी लङ्केशस्य लङ्केशयोः लङ्केशानाम्
सप्तमी लङ्केशे लङ्केशयोः लङ्केशेषु
सम्बोधन हे लङ्केश ! हे लङ्केशौ ! हे लङ्केशाः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Lankesh -Image

Lankesh Shabd Roop - ladkesh

Leave a Reply

Your email address will not be published. Required fields are marked *