बन्दर/वानर शब्द के रूप – Bandar ke roop, Shabd Roop – Sanskrit

Bandar/Vanar Shabd

बन्दर शब्द (Monkey): अकारांत पुंल्लिंग संज्ञा, सभी अकारान्त पुल्लिंग संज्ञापदों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

बन्दर/वानर के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा वानरः वानरौः वानराः
द्वितीया वानरम् वानरौः वानरान्
तृतीया वानरेण वानराभ्याम् वानरैः
चतुर्थी वानराय वानराभ्याम् वानरेभ्यः
पंचमी वानरात् वानराभ्याम् वानरेभ्यः
षष्ठी वानरस्य वानरयोः वानराणाम्
सप्तमी वानरे वानरयोः वानरेषु
सम्बोधन हे वानर ! हे वानरौ ! हे वानराः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Vanar / Bandar

Bandar-Vanar ke roop - Shabd Roop - Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *