अश्व शब्द के रूप – Ashwa Ke Roop – संस्कृत

अश्व शब्द

अश्व  शब्द : अकारांत पुल्लिंग संज्ञा , सभी पुल्लिंग संज्ञाओ के शब्द रूप इसी प्रकार बनाते है जैसे -देव, बालक, राम, वृक्ष, सूर्य, सुर, असुर, मानव, अश्व, गज, ब्राह्मण, क्षत्रिय, शूद्र, छात्र, शिष्य, दिवस, लोक, ईश्वर, भक्त आदि।

अश्व के शब्द रूप – Ashwa Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अश्व: अश्वौ अश्वा:
द्वितीया अश्वम् अश्वौ अश्वान्
तृतीया अश्वेन अश्वाभ्याम् अश्वै:
चतुर्थी अश्वाय अश्वाभ्याम् अश्वेभ्य:
पंचमी अश्वात् अश्वाभ्याम् अश्वेभ्य:
षष्ठी अश्वस्य अश्वयो: अश्वानाम्
सप्तमी अश्वे अश्वयो: अश्वेषु
संबोधन हे अश्व ! हे अश्वौ ! हे अश्वा !

अकारांत पुल्लिंग संज्ञाओ के शब्द रूप

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Ashwa

ashwa shabd roop