इदम् (यह) पुल्लिंग शब्द के रूप – Yah, Idam Pulling ke roop – Sanskrit

इदम् शब्द

इदम् पुल्लिंग शब्द (This, यह): इदम् (यह) पुल्लिंग सर्वनाम, इदमादि इदम् , अस्मद् , युष्मद् , अदस् शब्दो के रूप मे भेद होने के कारण अलग अलग लिखे जाते है। सर्वनाम का सम्बोधन नहीं होता है।

इदम् के शब्द रूप – Yah/Idam ke Shabd roop (Pulling)

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा अयम् इमौ इमे
द्वितीया इमम् इमौ इमान्
तृतीया अनेन आभ्याम् एभिः
चतुर्थी अस्मै आभ्याम् एभ्यः
पंचमी अस्मात् आभ्याम् एभ्यः
षष्ठी अस्य अनयोः एषाम्
सप्तमी अस्मिन् अनयोः एषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Idam Pulling

Yah, Idam Pulling ke roop - Sanskrit Shabd Roop