एतावत् शब्द के रूप (Etavat Ke Shabd Roop) – संस्कृत

एतावत् शब्द रूप (Etavat Shabd)

एतावत् शब्द (इतना, this much): एतावत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्गः शब्द के शब्द रूप, एतावत् (Etavat) शब्द के अंत में “त्” का प्रयोग हुआ इसलिए यह तकारांत हैं। अतः Etavat Shabd के Shabd Roop की तरह एतावत् जैसे सभी तकारांत डवतु प्रत्ययान्त पुल्लिङ्गः शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

एतावत् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Etavat Shabd Roop) नीचे दिये गये हैं:

एतावत् के शब्द रूप, पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एतावान् एतावन्तौ एतावन्तः
द्वितीया एतावन्तम् एतावन्तौ एतावतः
तृतीया एतावता एतावद्भ्याम् एतावद्भिः
चतुर्थी एतावते एतावद्भ्याम् एतावद्भ्यः
पंचमी एतावतः एतावद्भ्याम् एतावद्भ्यः
षष्ठी एतावतः एतावतोः एतावताम्
सप्तमी एतावति एतावतोः एतावत्सु
सम्बोधन हे एतावान् ! हे एतावन्तौ ! हे एतावन्तः !

एतावत् के शब्द रूप, नपुंसकलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एतावत्/एतावद् एतावती एतावन्ति
द्वितीया एतावत्/एतावद् एतावती एतावन्ति
तृतीया एतावता एतावद्भ्याम् एतावद्भिः
चतुर्थी एतावते एतावद्भ्याम् एतावद्भ्यः
पञ्चमी एतावतः एतावद्भ्याम् एतावद्भ्यः
षष्ठी एतावतः एतावतोः एतावताम्
सप्तमी एतावति एतावतोः एतावत्सु
संबोधन हे एतावत्/एतावद्! हे एतावती! हे एतावन्ति!

एतावती शब्द रूप, स्त्रीलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एतावती एतावत्यौ एतावत्यः
द्वितीया एतावतीम् एतावत्यौ एतावतीः
तृतीया एतावत्या एतावतीभ्याम् एतावतीभिः
चतुर्थी एतावत्यै एतावतीभ्याम् एतावतीभ्यः
पञ्चमी एतावत्याः एतावतीभ्याम् एतावतीभ्यः
षष्ठी एतावत्याः एतावत्योः एतावतीनाम्
सप्तमी एतावत्याम् एतावत्योः एतावतीषु
संबोधन हे एतावति! हे एतावत्यौ! हे एतावत्यः!

एतावत् शब्द का अर्थ/मतलब

एतावत् शब्द का अर्थ इतना, this much होता है। एतावत् शब्द तकारांत शब्द है इसका मतलब भी ‘इतना, this much’ होता है।

एतावत् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप एतावत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्गः शब्द के शब्द रूप हैं एतावत् जैसे शब्द रूप (Etavat shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।

संस्कृत में ददत्, धीमत्, तिष्ठत्, स्थितवत्, तावत्, कुर्वत्, जाग्रत्, दरिद्रत्, नभस्वत्, भवत्, ज्ञातवत्, शासत्, अंशुमत्, उक्तवत्, एतावत्, लज्जावत्, आयुष्मत्, बलवत्, विद्यावत्, इत्यादि तकारान्त पुंल्लिंग संज्ञा शब्द है।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

उम्मीद है आपको 'एतावत् शब्द रूप' समझ आ गए होंगे। अन्य किसी प्रश्न या समस्या के लिए कमेन्ट बॉक्स में बताएं। ऐसे ही संस्कृत व्याकरण के अन्य लेख पढ़ने के लिए माई कोचिंग पर बनें रहें। धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*