जितवत् (जितवान्) शब्द के रूप (Jitavat Ke Shabd Roop) – संस्कृत

जितवत् शब्द रूप (Jitavat Shabd)

जितवत् शब्द (जितवान्): जितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप, जितवत् (Jitavat) शब्द के अंत में “त्” का प्रयोग हुआ इसलिए यह तकारांत हैं। अतः Jitavat Shabd के Shabd Roop की तरह जितवत् जैसे सभी तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

जितवत् शब्द के शब्द रूप संस्कृत में सभी विभक्तियों एवं तीनों वचन में शब्द रूप (Jitvat Shabd Roop) नीचे दिये गये हैं:

जितवत् के शब्द रूप, पुल्लिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा जितवान् जितवन्तौ जितवन्तः
द्वितीया जितवन्तम् जितवन्तौ जितवतः
तृतीया जितवता जितवद्भ्याम् जितवद्भिः
चतुर्थी जितवते जितवद्भ्याम् जितवद्भ्यः
पंचमी जितवतः जितवद्भ्याम् जितवद्भ्यः
षष्ठी जितवतः जितवतोः जितवताम्
सप्तमी जितवति जितवतोः जितवत्सु
सम्बोधन हे जितवान् ! हे जितवन्तौ ! हे जितवन्तः !

जितवत् के शब्द रूप, नपुंसकलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा जितवत्/जितवद् जितवती जितवन्ति
द्वितीया जितवत्/जितवद् जितवती जितवन्ति
तृतीया जितवता जितवद्भ्याम् जितवद्भिः
चतुर्थी जितवते जितवद्भ्याम् जितवद्भ्यः
पञ्चमी जितवतः जितवद्भ्याम् जितवद्भ्यः
षष्ठी जितवतः जितवतोः जितवताम्
सप्तमी जितवति जितवतोः जितवत्सु
संबोधन हे जितवत्/जितवद् हे जितवती हे जितवन्ति

जितवती शब्द रूप, स्त्रीलिंग

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा जितवती जितवत्यौ जितवत्यः
द्वितीया जितवतीम् जितवत्यौ जितवतीः
तृतीया जितवत्या जितवतीभ्याम् जितवतीभिः
चतुर्थी जितवत्यै जितवतीभ्याम् जितवतीभ्यः
पञ्चमी जितवत्याः जितवतीभ्याम् जितवतीभ्यः
षष्ठी जितवत्याः जितवत्योः जितवतीनाम्
सप्तमी जितवत्याम् जितवत्योः जितवतीषु
संबोधन हे जितवति! हे जितवत्यौ! हे जितवत्यः!

जितवत् शब्द का अर्थ/मतलब

जितवत् शब्द का अर्थ जितवान् होता है। जितवत् शब्द तकारांत शब्द है इसका मतलब भी ‘जितवान् ‘ होता है।

जितवत् जैसे और महत्वपूर्ण शब्द रूप

उपर्युक्त शब्द रूप जितवत् शब्द के तकारांत डवतु प्रत्ययान्त पुल्लिङ्ग शब्द के शब्द रूप हैं जितवत् जैसे शब्द रूप (Jitavat shabd Roop) देखने के लिए Shabd Roop List पर जाएँ।

संस्कृत में ददत्, धीमत्, तिष्ठत्, स्थितवत्, तावत्, कुर्वत्, जाग्रत्, दरिद्रत्, नभस्वत्, भवत्, ज्ञातवत्, शासत्, अंशुमत्, उक्तवत्, एतावत्, लज्जावत्, आयुष्मत्, बलवत्, विद्यावत्, इत्यादि तकारान्त पुंल्लिंग संज्ञा शब्द है।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

आशा है आपको 'जितवत् शब्द रूप' समझ में आए होंगे। यदि शब्द रूपों से संबंधित अन्य कोई प्रश्न या समस्या है, तो कमेन्ट बॉक्स में अवश्य बताएं। सम्पूर्ण संस्कृत व्याकरण पढ़ने के लिए संस्कृत व्याकरण पर जाएं। धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*