आज्ञा शब्द के रूप – Agya ke roop, Shabd Roop – Sanskrit

Agya Shabd

आज्ञा शब्द : आकारांत स्त्रीलिंग संज्ञा, सभी आकारांत स्त्रीलिंग संज्ञापदों के रूप इसी प्रकार बनाते है।

आज्ञा के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा आज्ञा आज्ञे आज्ञाः
द्वितीया आज्ञाम् आज्ञे आज्ञाः
तृतीया आज्ञया आज्ञाभ्याम् आज्ञाभिः
चतुर्थी आज्ञायै आज्ञाभ्याम् आज्ञाभ्यः
पंचमी आज्ञायाः आज्ञाभ्याम् आज्ञाभ्यः
षष्ठी आज्ञायाः आज्ञयोः आज्ञानाम्
सप्तमी आज्ञायाम् आज्ञयोः आज्ञासु
सम्बोधन हे आज्ञे ! हे आज्ञे ! हे आज्ञाः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Agya

 Agya ke roop - Shabd Roop - Sanskrit