युवति/युवती शब्द के रूप – Yuvati Ke Roop, Shabd Roop – Sanskrit

Yuvati Shabd

युवति शब्द (young woman): इकारान्त स्त्रीलिंग शब्द , इस प्रकार के सभी इकारान्त स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

युवति के शब्द रूप इस प्रकार हैं-

युवति के शब्द रूप – Yuvati Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमायुवतिःयुवत्यौयुवत्यः
द्वितीयायुवतिम्युवत्यौयुवतीः
तृतीयायुवत्यायुवतिभ्याम्युवतिभिः
चतुर्थीयुवत्यै, युवत्येयुवतिभ्याम्युवतिभ्यः
पंचमीयुवत्याः, युवत्येःयुवतिभ्याम्युवतिभ्यः
षष्ठीयुवत्याः, युवत्येःयुवत्योःयुवतीनाम्
सप्तमीयुवत्याम्, युवत्यौयुवत्योःयुवतिषु
सम्बोधनहे युवत्ये !हे युवत्यौ !हे युवत्यः !

युवती ईकारान्त शब्द के रूप

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमायुवतीयुवत्यौयुवत्यः
द्वितीयायुवतीम्युवत्यौयुवतीः
तृतीयायुवत्यायुवतीभ्याम्युवतीभिः
चतुर्थीयुवत्यैयुवतीभ्याम्युवतीभ्यः
पंचमीयुवत्याःयुवतीभ्याम्युवतीभ्यः
षष्ठीयुवत्याःयुवत्योःयुवतीनाम्
सप्तमीयुवत्याम्युवत्योःयुवतीषु
सम्बोधनहे युवति !हे युवत्यौ !हे युवत्यः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Yuvati -Image