युवति/युवती शब्द के रूप – Yuvati Ke Roop, Shabd Roop – Sanskrit

Yuvati Shabd

युवति शब्द (young woman): इकारान्त स्त्रीलिंग शब्द , इस प्रकार के सभी इकारान्त स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

युवति के शब्द रूप इस प्रकार हैं-

युवति के शब्द रूप – Yuvati Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवतिः युवत्यौ युवत्यः
द्वितीया युवतिम् युवत्यौ युवतीः
तृतीया युवत्या युवतिभ्याम् युवतिभिः
चतुर्थी युवत्यै, युवत्ये युवतिभ्याम् युवतिभ्यः
पंचमी युवत्याः, युवत्येः युवतिभ्याम् युवतिभ्यः
षष्ठी युवत्याः, युवत्येः युवत्योः युवतीनाम्
सप्तमी युवत्याम्, युवत्यौ युवत्योः युवतिषु
सम्बोधन हे युवत्ये ! हे युवत्यौ ! हे युवत्यः !

युवती ईकारान्त शब्द के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा युवती युवत्यौ युवत्यः
द्वितीया युवतीम् युवत्यौ युवतीः
तृतीया युवत्या युवतीभ्याम् युवतीभिः
चतुर्थी युवत्यै युवतीभ्याम् युवतीभ्यः
पंचमी युवत्याः युवतीभ्याम् युवतीभ्यः
षष्ठी युवत्याः युवत्योः युवतीनाम्
सप्तमी युवत्याम् युवत्योः युवतीषु
सम्बोधन हे युवति ! हे युवत्यौ ! हे युवत्यः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Yuvati -Image

Leave a Reply

Your email address will not be published. Required fields are marked *