भविष्यत् शब्द के रूप – Bhavishyat Ke Roop, Shabd Roop – Sanskrit

भविष्यत् शब्द रूप (Bhavishyat Shabd), संस्कृत

भविष्यत् शब्द (future): तकारान्त संज्ञा शब्द, नपुंसकलिंग शब्द रूप पुल्लिंग शब्द रूपों की तरह ही होते हैं। सिर्फ प्रथमा और द्वितीया विभक्ति के शब्द रूपों में अंतर होता है। भविष्यत् के पुल्लिन्ग शब्द रूप धावत् की तरह होते हैं, इस प्रकार के सभी तकारान्त शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

भविष्यत् के शब्द रूप (Shabd roop of Bhavishyat in Sanskrit) इस प्रकार हैं-

भविष्यत् नपुंसकलिंग के शब्द रूप – Bhavishyat Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भविष्यत्, भविष्यद् भविष्यती भविष्यन्ति
द्वितीया भविष्यत्, भविष्यद् भविष्यती भविष्यन्ति
तृतीया भविष्यता भविष्यद्भ्याम् भविष्यद्भिः
चतुर्थी भविष्यते भविष्यद्भ्याम् भविष्यद्भ्यः
पंचमी भविष्यतः भविष्यद्भ्याम् भविष्यद्भ्यः
षष्ठी भविष्यतः भविष्यतोः भविष्यताम्
सप्तमी भविष्यति भविष्यतोः भविष्यत्सु
सम्बोधन हे भविष्यत्/भविष्यद् ! हे भविष्यती ! हे भविष्यन्ति !

भविष्यत् पुल्लिंग शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भविष्यन् भविष्यन्तौ भविष्यन्तः
द्वितीया भविष्यन्तम् भविष्यन्तौ भविष्यतः
तृतीया भविष्यता भविष्यद्भ्याम् भविष्यद्भिः
चतुर्थी भविष्यते भविष्यद्भ्याम् भविष्यद्भ्यः
पञ्चमी भविष्यतः भविष्यद्भ्याम् भविष्यद्भ्यः
षष्ठी भविष्यतः भविष्यतोः भविष्यताम्
सप्तमी भविष्यति भविष्यतोः भविष्यत्सु
संबोधन हे भविष्यन्! हे भविष्यन्तौ! हे भविष्यन्तः!

भविष्यती पुल्लिंग शब्द रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भविष्यती भविष्यत्यौ भविष्यत्यः
द्वितीया भविष्यतीम् भविष्यत्यौ भविष्यतीः
तृतीया भविष्यत्या भविष्यतीभ्याम् भविष्यतीभिः
चतुर्थी भविष्यत्यै भविष्यतीभ्याम् भविष्यतीभ्यः
पञ्चमी भविष्यत्याः भविष्यतीभ्याम् भविष्यतीभ्यः
षष्ठी भविष्यत्याः भविष्यत्योः भविष्यतीनाम्
सप्तमी भविष्यत्याम् भविष्यत्योः भविष्यतीषु
संबोधन हे भविष्यति! हे भविष्यत्यौ! हे भविष्यत्यः!

अन्य महत्वपूर्ण शब्द रूप

संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं। महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

संस्कृत में अन्य महत्वपूर्ण शब्द रूप:

स्वरान्त शब्द रूप:

व्यञ्जनान्त शब्द रूप:

सर्वनाम शब्द रूप:

संख्यावाची शब्द रूप:

उम्मीद है आपको ये 'भविष्यत् शब्द रूप' समझ आए होंगे। यदि इस पोस्ट से संबंधित अन्य कोई प्रश्न या समस्या है, तो कमेन्ट बॉक्स में अवश्य सूचित करें। सम्पूर्ण संस्कृत व्याकरण पढ़ने के लिए संस्कृत व्याकरण पर जाएं। धन्यवाद!

Leave a Reply

Your email address will not be published. Required fields are marked *

*