जागृ (जागना) धातु के रूप – Jagr Ke Dhatu Roop – संस्कृत

Jagr Dhatu

जागृ धातु (जागना, to wake): जागृ धातु अदादिगणीय धातु शब्द है। अतः Jagr Dhatu के Dhatu Roop की तरह जागृ जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

जागृ धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

जागृ का अर्थ: जागृ का अर्थ जागना, to wake होता है।

जागृ के धातु रूप (Dhatu Roop of Jagr) – परस्मैपदी

जागृ धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में जागृ धातु रूप (Jagr Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार जागृ धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जागर्त्ति जागृतः जाग्रति
मध्यम पुरुष जागर्षि जागृथः जागृथ
उत्तम पुरुष जागर्मि जागृवः जागृमः

2. लिट् लकार जागृ धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जजागार/जजागरामास/जजागराम्बभूव/जजागरांचकार जजागरतुः/जजागरामासतुः/जजागरांचक्रतुः/जजागराम्बभूवतुः जजागरुः/जजागरामासुः/जजागरांचक्रुः/जजागराम्बभूवुः
मध्यम पुरुष जजागरिथ/जजागरामासिथ/जजागरांचकर्थ/जजागराम्बभूविथ जजागरथुः/जजागरामासथुः/जजागरांचक्रथुः/जजागराम्बभूवथुः जजागर/जजागरामास/जजागरांचक्र/जजागराम्बभूव
उत्तम पुरुष जजागार/जजागर/जजागरामास/जजागरांचक्र/जजागराम्बभूव जजागरिव/जजागरामासिव/जजागरांचकृव/जजागराम्बभूविव जजागरिम/जजागरामासिम/जजागरांचकृम/जजागराम्बभूविम

3. लुट् लकार जागृ धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जागरिता जागरितारौ जागरितारः
मध्यम पुरुष जागरितासि जागरितास्थः जागरितास्थ
उत्तम पुरुष जागरितास्मि जागरितास्वः जागरितास्मः

4. लृट् लकार जागृ धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जागरिष्यति जागरिष्यतः जागरिष्यन्ति
मध्यम पुरुष जागरिष्यसि जागरिष्यथः जागरिष्यथ
उत्तम पुरुष जागरिष्यामि जागरिष्यावः जागरिष्यामः

5. लोट् लकार जागृ धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जागृतात्/जागर्त्तु जागृताम् जाग्रतु
मध्यम पुरुष जागृतात्/जागृहि जागृतम् जागृत
उत्तम पुरुष जागराणि जागराव जागराम

6. लङ् लकार जागृ धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अजागः अजागृताम् अजागरुः
मध्यम पुरुष अजागः अजागृतम् अजागृत
उत्तम पुरुष अजागरम् अजागृव अजागृम

7. विधिलिङ् लकार जागृ धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जागृयात् जागृयाताम् जागृयुः
मध्यम पुरुष जागृयाः जागृयातम् जागृयात
उत्तम पुरुष जागृयाम् जागृयाव जागृयाम

8. आशीर्लिङ् लकार जागृ धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष जागर्यात् जागर्यास्ताम् जागर्यासुः
मध्यम पुरुष जागर्याः जागर्यास्तम् जागर्यास्त
उत्तम पुरुष जागर्यासम् जागर्यास्व जागर्यास्म

9. लुङ् लकार जागृ धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अजागरीत् अजागरिष्टाम् अजागरिषुः
मध्यम पुरुष अजागरीः अजीगरिष्टम् अजागरिष्ट
उत्तम पुरुष अजागरिषम् अजागरिष्व अजागरिष्म

10. लृङ् लकार जागृ धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अजागरिष्यत् अजागरिष्यताम् अजागरिष्यन्
मध्यम पुरुष अजागरिष्यः अजागरिष्यतम् अजगारिष्यत
उत्तम पुरुष अजागरिष्यम् अजागरिष्याव अजागरिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।

Leave a Reply

Your email address will not be published. Required fields are marked *