तद् (वह, That) स्त्रीलिंग शब्द के रूप – Vah, Tad Striling ke roop – Sanskrit

तद् स्त्रीलिंग शब्द के रूप

तद् स्त्रीलिंग शब्द (That, वह): तद् (वह) स्त्रीलिंग सर्वनाम, यदादि यद्, तद्, एतद्, किम् – इन शब्दों का क्रमशः य: , स: , एष: , स्य: , क: होता है। और सर्व्वादि के तुल्य रूप होते हैं। नपुंसकलिंग में प्रथमा और द्वतीया के एकवचन में यत् , तत् , एतत् , त्यत् , किम् होता है। स्त्रीलिंग में इन शब्दों का रूप या , सा , एषा , स्या, का, होता है। सर्वनाम का सम्बोधन नहीं होता है।

तद् स्त्रीलिंग के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा सा ते ताः
द्वितीया ताम् ते ताः
तृतीया तया ताभ्याम् ताभिः
चतुर्थी तस्यै ताभ्याम् ताभ्यः
पंचमी तस्याः ताभ्याम् ताभ्यः
षष्ठी तस्याः तयोः तासाम्
सप्तमी तस्याम् तयोः तासु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Tad Striling

Vah, Tad Striling ke roop - Sanskrit Shabd Roop