बाल शब्द के रूप – Baal ke roop, Shabd Roop – Sanskrit

Baal Shabd

बाल शब्द (Hair): अकारांत पुंल्लिंग संज्ञा, सभी अकारांत पुल्लिंग संज्ञापदों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

बाल के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा बालः बालौ बालाः
द्वितीया बालम् बालौ बालान्
तृतीया बालेन बालाभ्याम् बालैः
चतुर्थी बालाय बालाभ्याम् बालेभ्यः
पंचमी बालात् बालाभ्याम् बालेभ्यः
षष्ठी बालस्य बालयोः बालानाम्
सप्तमी बाले बालयोः बालेषु
सम्बोधन हे बाल ! हे बालौ ! हे बालाः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Baal

Baal ke roop - Shabd Roop - Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *