सो (नाश करना) धातु के रूप – So Ke Dhatu Roop – संस्कृत

So Dhatu

सो धातु (नाश करना, to destroy): सो धातु दिवादिगण धातु शब्द है। अतः So Dhatu के Dhatu Roop की तरह सो जैसे सभी दिवादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में सो धातु रूप का अति महत्व है।
सो धातु का गण (Conjugation): दिवादिगण चतुर्थ गण – Fourth Conjugation
सो का अर्थ: सो का अर्थ नाश करना, to destroy होता है।

सो के धातु रूप (Dhatu Roop of So) – परस्मैपदी

सो धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में सो धातु रूप (So Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार सो धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्यति स्यतः स्यन्ति
मध्यम पुरुष स्यसि स्यथः स्यथ
उत्तम पुरुष स्यामि स्यावः स्यामः

2. लिट् लकार सो धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष ससौ ससतुः ससुः
मध्यम पुरुष ससाथ/ससिथ ससथुः सस
उत्तम पुरुष ससौ ससिव ससिम

3. लुट् लकार सो धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष साता सातारौ सातारः
मध्यम पुरुष सातासि सातास्थः सातास्थ
उत्तम पुरुष सातास्मि सातास्वः सातास्मः

4. लृट् लकार सो धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष सास्यति सास्यतः सास्यन्ति
मध्यम पुरुष सास्यसि सास्यथः सास्यथ
उत्तम पुरुष सास्यामि सास्यावः सास्यामः

5. लोट् लकार सो धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्यतात्/स्यतु स्यताम् स्यन्तु
मध्यम पुरुष स्य/स्यतात् स्यतम् स्यत
उत्तम पुरुष स्यानि स्याव स्याम

6. लङ् लकार सो धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अस्यत् अस्यताम् अस्यन्
मध्यम पुरुष अस्यः अस्यतम् अस्यत
उत्तम पुरुष अस्यम् अस्याव अस्याम

7. विधिलिङ् लकार सो धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष स्येत् स्येताम् स्येयुः
मध्यम पुरुष स्येः स्येतम् स्येत
उत्तम पुरुष स्येयम् स्येव स्येम

8. आशीर्लिङ् लकार सो धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष सेयात् सेयास्ताम् सेयासुः
मध्यम पुरुष सेयाः सेयास्तम् सेयास्त
उत्तम पुरुष सेयासम् सेयास्व सेयास्म

9. लुङ् लकार सो धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष असासीत्/असात् असासिष्टाम्/असाताम् असासिषुः/असुः
मध्यम पुरुष असाः/असासीः असासिष्टम्/असातम् असासिष्ट/असात
उत्तम पुरुष असाम्/असासिषम् असासिष्व/असाव असाम/असासिष्म

10. लृङ् लकार सो धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष असास्यत् असास्यताम् असास्यन्
मध्यम पुरुष असास्यः असास्यतम् असास्यत
उत्तम पुरुष असास्यम् असास्याव असास्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।