कथ् (कहना) धातु के रूप – Kath Ke Dhatu Roop – संस्कृत, all lakar

Kath Dhatu

कथ् धातु (कहना, to say, to tell): कथ् धातु चुरादिगण उभयपदी धातु शब्द है। अतः Kath Dhatu के Dhatu Roop की तरह कथ् जैसे सभी उभयपदी चुरादिगण धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है, संस्कृत व्याकरण में कथ् धातु रूप का अति महत्व है।

कथ् धातु का गण (Conjugation): चुरादिगण, दशम् गण – Tenth Conjugation

कथ् का अर्थ: कथ् का अर्थ कहना, to say, to tell होता है।

Kath Ke Dhatu Roop in Sanskrit, Kahana, Sanskrit, all lakar
कथ् (कहना) धातु के रूप

कथ् के धातु रूप (Dhatu Roop of Kath) – परस्मैपदी

परस्मैपदी कथ् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में कथ् धातु रूप (Kath Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार कथ् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयति कथयतः कथयन्ति
मध्यम पुरुष कथयसि कथयथः कथयथ
उत्तम पुरुष कथयामि कथयावः कथयामः

2. लिट् लकार कथ् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयामास/कथयाम्बभूव/कथयाञ्चकार कथयामासतुः/कथयाञ्चक्रतुः/कथयाम्बभूवतुः कथयामासुः/कथयाञ्चक्रुः/कथयाम्बभूवुः
मध्यम पुरुष कथयामासिथ/कथयाञ्चकर्थ/कथयाम्बभूविथ कथयामासथुः/कथयाञ्चक्रथुः/कथयाम्बभूवथुः कथयामास/कथयाञ्चक्र/कथयाम्बभूव
उत्तम पुरुष कथयामास/कथयाम्बभूव/कथयाञ्चकार कथयामासिव/कथयाञ्चकृव/कथयाम्बभूविव कथयामासिम/कथयाञ्चकृम/कथयाम्बभूविम

3. लुट् लकार कथ् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिता कथयितारौ कथयितारः
मध्यम पुरुष कथयितासि कथयितास्थः कथयितास्थ
उत्तम पुरुष कथयितास्मि कथयितास्वः कथयितास्मः

4. लृट् लकार कथ् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिष्यति कथयिष्यतः कथयिष्यन्ति
मध्यम पुरुष कथयिष्यसि कथयिष्यथः कथयिष्यथ
उत्तम पुरुष कथयिष्यामि कथयिष्यावः कथयिष्यामः

5. लोट् लकार कथ् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयतु/कथयतात् कथयताम् कथयन्तु
मध्यम पुरुष कथय/कथयतात् कथयतम् कथयत
उत्तम पुरुष कथयानि कथयाव कथयाम

6. लङ् लकार कथ् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयत् अकथयताम् अकथयन्
मध्यम पुरुष अकथयः अकथयतम् अकथयत
उत्तम पुरुष अकथयम् अकथयाव अकथयाम

7. विधिलिङ् लकार कथ् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयेत् कथयेताम् कथयेयुः
मध्यम पुरुष कथयेः कथयेतम् कथयेत
उत्तम पुरुष कथयेयम् कथयेव कथयेम

8. आशीर्लिङ् लकार कथ् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथ्यात् कथ्यास्ताम् कथ्यासुः
मध्यम पुरुष कथ्याः कथ्यास्तम् कथ्यास्त
उत्तम पुरुष कथ्यासम् कथ्यास्व कथ्यास्म

9. लुङ् लकार कथ् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचकथत् अचकथताम् अचकथन्
मध्यम पुरुष अचकथः अचकथतम् अचकथत
उत्तम पुरुष अचकथम् अचकथाव अचकथाम

10. लृङ् लकार कथ् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयिष्यत् अकथयिष्यताम् अकथयिष्यन्
मध्यम पुरुष अकथयिष्यः अकथयिष्यतम् अकथयिष्यत
उत्तम पुरुष अकथयिष्यम् अकथयिष्याव अकथयिष्याम

कथ् के धातु रूप (Dhatu Roop of Kath) – आत्मनेपदी

आत्मनेपदी कथ् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में कथ् धातु रूप (Kath Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार कथ् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयते कथयेते कथयन्ते
मध्यम पुरुष कथयसे कथयेथे कथयध्वे
उत्तम पुरुष कथये कथयावहे कथयामहे

2. लिट् लकार कथ् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयाञ्चक्रे कथयाञ्चक्राते कथयाञ्चक्रिरे
मध्यम पुरुष कथयाञ्चकृषे कथयाञ्चक्राथे कथयाञ्चकृढ्वे
उत्तम पुरुष कथयाञ्चक्रे कथयाञ्चकृवहे कथयाञ्चकृमहे

3. लुट् लकार कथ् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिता कथयितारौ कथयितारः
मध्यम पुरुष कथयितासे कथयितासाथे कथयिताध्वे
उत्तम पुरुष कथयिताहे कथयितास्वहे कथयितास्महे

4. लृट् लकार कथ् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिष्यते कथयिष्येते कथयिष्यन्ते
मध्यम पुरुष कथयिष्यसे कथयिष्येथे कथयिष्यध्वे
उत्तम पुरुष कथयिष्ये कथयिष्यावहे कथयिष्यामहे

5. लोट् लकार कथ् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयताम् कथयेताम् कथयन्ताम्
मध्यम पुरुष कथयस्व कथयेथाम् कथयध्वम्
उत्तम पुरुष कथयै कथयावहै कथयामहै

6. लङ् लकार कथ् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयत अकथयेताम् अकथयन्त
मध्यम पुरुष अकथयथाः अकथयेथाम् अकथयध्वम्
उत्तम पुरुष अकथये अकथयावहि अकथयामहि

7. विधिलिङ् लकार कथ् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयेत कथयेयाताम् कथयेरन्
मध्यम पुरुष कथयेथाः कथयेयाथाम् कथयेध्वम्
उत्तम पुरुष कथयेय कथयेवहि कथयेमहि

8. आशीर्लिङ् लकार कथ् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष कथयिषीष्ट कथयिषीयास्ताम् कथयिषीरन्
मध्यम पुरुष कथयिषीष्ठाः कथयिषीयास्थाम् कथयिषीध्वम्
उत्तम पुरुष कथयिषीय कथयिषीवहि कथयिषीमहि

9. लुङ् लकार कथ् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अचकथत अचकथेताम् अचकथन्त
मध्यम पुरुष अचकथाः अचकथेथाम् अचकथध्वम्
उत्तम पुरुष अचकथे अचकथावहि अचकथामहि

10. लृङ् लकार कथ् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अकथयिष्यत अकथयिष्येताम् अकथयिष्यन्त
मध्यम पुरुष अकथयिष्याः अकथयिष्यतम्/अकथयिष्येथाम् अकथयिष्यध्वम्
उत्तम पुरुष अकथयिष्ये अकथयिष्यावहि अकथयिष्याम/अकथयिष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।