मति शब्द के रूप – Mati ke roop – Sanskrit

मति शब्द के रूप

मति शब्द (बुद्धि, Intellect): इकारान्त स्त्रील्लिंग संज्ञा, सभी इकारान्त स्त्रील्लिंग संज्ञापदों के शब्द रूप इसी प्रकार बनाते है।

मति के शब्द रूप – Mati Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा मतिः मती मतयः
द्वितीया मतिम् मती मतीः
तृतीया मत्या मतिभ्याम् मतिभिः
चतुर्थी मतये, मतै मतिभ्याम् मतिभ्यः
पंचमी मतेः, मत्योः मतिभ्याम् मतिभ्यः
षष्ठी मतेः, मत्याः मत्योः मतीनाम्
सप्तमी मतौ, मत्याम् मत्योः मतिषु
सम्बोधन हे मते ! हे मती ! हे मतयः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Mati in Photo (pdf/image)

Mati Shabd Roop

Leave a Reply

Your email address will not be published. Required fields are marked *