विद् (जानना) धातु के रूप – Vid Ke Dhatu Roop – संस्कृत

Vid Dhatu

विद् धातु (जानना, to know): विद् धातु अदादिगणीय धातु शब्द है। अतः Vid Dhatu के Dhatu Roop की तरह विद् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

विद् धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

विद् का अर्थ: विद् का अर्थ जानना, to know होता है।

विद् के धातु रूप (Dhatu Roop of Vid) – परस्मैपदी

विद् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में विद् धातु रूप (Vid Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार विद् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वेद/वेत्ति विदतुः/वित्तः विदन्ति/विदुः
मध्यम पुरुष वेत्थ/वेत्सि विदथुः/वित्थः विद/वित्थ
उत्तम पुरुष वेद/वेद्मि विद्व/विद्वः विद्म/विद्मः

2. लिट् लकार विद् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष विदामास/विदाम्बभूव/विदाञ्चकार/विवेद विदामासतुः/विविदतुः/विदाञ्चक्रतुः/विदाम्बभूवतुः विदामासुः/विदाम्बभूवुः/विदाञ्चक्रुः/विविदुः
मध्यम पुरुष विदामासिथ/विदाञ्चकर्थ/विवेदिथ/विदाम्बभूविथ विदामासथुः/विविदथुः/विदाञ्चक्रथुः/विदाम्बभूवथुः विदामास/विदाम्बभूव/विदाञ्चक्र/विविद
उत्तम पुरुष विदामास/विदाम्बभूव/विदाञ्चकर/विदाञ्चकार/विवेद विदामासिव/विदाञ्चकृव/विविदिव/विदाम्बभूविव विदामासिम/विदाञ्चकृम/विविदिम/विदाम्बभूविम

3. लुट् लकार विद् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वेदिता वेदितारौ वेदितारः
मध्यम पुरुष वेदितासि वेदितास्थः वेदितास्थ
उत्तम पुरुष वेदितास्मि वेदितास्वः वेदितास्मः

4. लृट् लकार विद् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वेदिष्यति वेदिष्यतः वेदिष्यन्ति
मध्यम पुरुष वेदिष्यसि वेदिष्यथः वेदिष्यथ
उत्तम पुरुष वेदिष्यामि वेदिष्यावः वेदिष्यामः

5. लोट् लकार विद् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष विदाङ्कुरुतात्/विदाङ्करोतु/वित्तात्/वेत्तु विदाङ्कुरुताम्/वित्ताम् विदन्तु/विदाङ्कुर्वन्तु
मध्यम पुरुष विदाङ्कुरु/विदाङ्कुरुतात्/विद्धि/वित्तात् विदाङ्कुरुतम्/वित्तम् विदाङ्कुरुत/वित्त
उत्तम पुरुष वेदानि/विदाङ्करवाणि वेदाव/विदाङ्करवाव वेदाम/विदाङ्करवाम

6. लङ् लकार विद् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवेत्/अवेद् अवित्ताम् अविदुः
मध्यम पुरुष अवेः/अवेत्/अवेद् अवित्तम् अवित्त
उत्तम पुरुष अवेदम् अविद्व अविद्म

7. विधिलिङ् लकार विद् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष विद्यात् विद्याताम् विद्युः
मध्यम पुरुष विद्याः विद्यातम् विद्यात
उत्तम पुरुष विद्याम् विद्याव विद्याम

8. आशीर्लिङ् लकार विद् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष विद्यात् विद्यास्ताम् विद्यासुः
मध्यम पुरुष विद्याः विद्यास्तम् विद्यास्त
उत्तम पुरुष विद्यासम् विद्यास्व विद्यास्म

9. लुङ् लकार विद् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवेदीत् अवेदिष्टाम् अवेदिषुः
मध्यम पुरुष अवेदीः अवेदिष्टम् अवेदिष्ट
उत्तम पुरुष अवेदिषम् अवेदिष्व अवेदिष्म

10. लृङ् लकार विद् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवेदिष्यत् अवेदिष्यताम् अवेदिष्यन्
मध्यम पुरुष अवेदिष्यः अवेदिष्यतम् अवेदिष्यत
उत्तम पुरुष अवेदिष्यम् अवेदिष्याव अवेदिष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।