वृत् धातु के रूप – Vrat Dhatu Roop – संस्कृत

Vrat Dhatu

वृत् धातु (वर्तमान रहना, to be / to exist): वृत् धातु भ्वादिगणीय धातु शब्द है। अतः Vrat Dhatu के Dhatu Roop की तरह वृत् जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

वृत् धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

वृत् का अर्थ: वृत् का अर्थ वर्तमान रहना, to be / to exist होता है।

वृत् के धातु रूप (Dhatu Roop of Vrat) – आत्मनेपदी

वृत् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में वृत् धातु रूप (Vrat Dhatu Roop) नीचे दिये गये हैं।

लट् लकार वृत् धातु (वर्तमान काल)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष वृत्यते वृत्येते वृत्यन्ते
मध्यमपुरुष वृत्यसे वृत्येथे वृत्यध्वे
उत्तमपुरुष वृत्ये वृत्यावहे वृत्यामहे

लिट् लकार वृत् धातु (Past Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष ववृते ववृताते ववृतिरे
मध्यमपुरुष ववृतिषे ववृताथे ववृतिध्वे
उत्तमपुरुष ववृते ववृतिवहे ववृतिमहे

लुट् लकार वृत् धातु (First Future Tense or Periphrastic)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष वर्त्तिता वर्त्तितारौ वर्त्तितारः
मध्यमपुरुष वर्त्तितासे वर्त्तितासाथे वर्त्तिताध्वे
उत्तमपुरुष वर्त्तिताहे वर्त्तितास्वहे वर्त्तितास्महे

लृट् लकार वृत् धातु (भविष्यत्, Second Future Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष वर्त्तिष्यते वर्त्तिष्येते वर्त्तिष्यन्ते
मध्यमपुरुष वर्त्तिष्यसे वर्त्तिष्येथे वर्त्तिष्यध्वे
उत्तमपुरुष वर्त्तिष्ये वर्त्तिष्यावहे वर्त्तिष्यामहे

लोट् लकार वृत् धातु (अनुज्ञा, Imperative Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष वृत्यताम् वृत्येताम् वृत्यन्ताम्
मध्यमपुरुष वृत्यस्व वृत्येथाम् वृत्यध्वम्
उत्तमपुरुष वृत्यै वृत्यावहै वृत्यामहै

लङ् लकार वृत् धातु (भूतकाल, Past Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अवृत्यत अवृत्येताम् अवृत्यन्त
मध्यमपुरुष अवृत्यथाः अवृत्येथाम् अवृत्यध्वम्
उत्तमपुरुष अवृत्ये अवृत्यावहि अवृत्यामहि

विधिलिङ् लकार वृत् धातु (चाहिए के अर्थ में, Potential Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वृत्येत वृत्येयाताम् वृत्येरन्
मध्यम पुरुष वृत्येथाः वृत्येयाथाम् वृत्येध्वम्
उत्तम पुरुष वृत्येय वृत्येवहि वृत्येमहि

आशीर्लिङ् लकार वृत् धातु (आशीर्वाद देना, Benedictive Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष वर्त्तिषीष्ट वर्त्तिषीयास्ताम् वर्त्तिषीरन्
मध्यम पुरुष वर्त्तिषीष्ठाः वर्त्तिषीयास्थाम् वर्त्तिषीध्वम्
उत्तम पुरुष वर्त्तिषीय वर्त्तिषीवहि वर्त्तिषीमहि

लुङ् लकार वृत् धातु (Perfect Tense)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवर्त्तिष्ट अवर्त्तिषाताम् अवर्त्तिषत
मध्यम पुरुष अवर्त्तिष्ठाः अवर्त्तिषाथाम् अवर्त्तिढ्वम्
उत्तम पुरुष अवर्त्तिषि अवर्त्तिष्वहि अवर्त्तिष्महि

लृङ् लकार वृत् धातु (हेतुहेतुमद्भूत, Conditional Mood)

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष अवर्त्तिष्यत अवर्त्तिष्येताम् अवर्त्तिष्यन्त
मध्यम पुरुष अवर्त्तिष्यथाः अवर्त्तिष्येथाम् अवर्त्तिष्यध्वम्
उत्तम पुरुष अवर्त्तिष्ये अवर्त्तिष्यावहि अवर्त्तिष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।