जि/जय् (जीतना) धातु के रूप – Jay/Ji Ke Dhatu Roop – संस्कृत

Ji Dhatu

जि धातु (जीतना, to win): जि धातु भ्वादिगणीय धातु शब्द है। अतः Ji Dhatu के Dhatu Roop की तरह जि जैसे सभी भ्वादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

जि धातु का गण (Conjugation): भ्वादिगण (प्रथम गण – First Conjugation)

जि का अर्थ: जि का अर्थ जीतना, to win होता है।

जि के धातु रूप (Dhatu Roop of Ji) – परस्मैपदी

जि धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में जि धातु रूप (Ji Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार, जि धातु – वर्तमान काल, Present Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः जयति जयतः जयन्ति
मध्यमपुरुषः जयसि जयथः जयथ
उत्तमपुरुषः जयामि जयावः जयामः

2. लिट् लकार, जि धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः जिगाय जिग्यतुः जिग्युः
मध्यमपुरुषः जिगयिथ/जिगेथ जिग्यथुः जिग्य
उत्तमपुरुषः जिगाय/जिगय जिग्यिव जिग्यिम

3. लुट् लकार, जि धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः जेता जेतारौ जेतारः
मध्यमपुरुषः जेतासि जेतास्थः जेतास्थ
उत्तमपुरुषः जेतास्मि जेतास्वः जेतास्मः

4. लृट् लकार, जि धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुषः जेष्यति जेष्यतः जेष्यन्ति
मध्यमपुरुषः जेष्यसि जेष्यथः जेष्यथ
उत्तमपुरुषः जेष्यामि जेष्यावः जेष्यामः

5. लोट् लकार, जि धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष जयतु/जयतात् जयताम् जयन्तु
मध्यमपुरुष जय/जयतात् जयतम् जयत
उत्तमपुरुष जयानि जयाव जयाम

6. लङ् लकार, जि धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अजयत् अजयताम् अजयन्
मध्यमपुरुष अजयः अजयतम् अजयत
उत्तमपुरुष अजयम् अजयाव अजयाम

7. विधिलिङ् लकार, जि धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष जयेत् जयेताम् जयेयुः
मध्यमपुरुष जयेः जयेतम् जयेत
उत्तमपुरुष जयेयम् जयेव जयेम

8. आशीर्लिङ् लकार, जि धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष जीयात् जीयास्ताम् जीयासुः
मध्यमपुरुष जीयाः जीयास्तम् जीयास्त
उत्तमपुरुष जीयासम् जीयास्व जीयास्म

9. लुङ् लकार, जि धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अजैषीत् अजैष्टाम् अजैषुः
मध्यमपुरुष अजैषीः अजैष्टम् अजैष्ट
उत्तमपुरुष अजैषम् अजैष्व अजैष्म

10. लृङ् लकार, जि धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथमपुरुष अजेष्यत् अजेष्यताम् अजेष्यन्
मध्यमपुरुष अजेष्यः अजेष्यतम् अजेष्यत
उत्तमपुरुष अजेष्यम् अजेष्याव अजेष्याम

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।