आस् (वैठना) धातु के रूप – Aas Ke Dhatu Roop – संस्कृत

Aas Dhatu

आस् धातु (वैठना, to sit / stay): आस् धातु अदादिगणीय धातु शब्द है। अतः Aas Dhatu के Dhatu Roop की तरह आस् जैसे सभी अदादिगणीय धातु के धातु रूप (Dhatu Roop) इसी प्रकार बनाते है।

आस् धातु का गण (Conjugation): अदादिगण (द्वितीय गण – Second Conjugation)

आस् का अर्थ: आस् का अर्थ वैठना, to sit / stay होता है।

आस् के धातु रूप (Dhatu Roop of Aas) – परस्मैपदी

आस् धातु के धातु रूप संस्कृत में सभी लकारों, पुरुष एवं तीनों वचन में आस् धातु रूप (Aas Dhatu Roop) नीचे दिये गये हैं।

1. लट् लकार आस् धातु – वर्तमान काल

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आस्ते आसाते आसते
मध्यम पुरुष आस्से आसाथे आद्ध्वे/आध्वे
उत्तम पुरुष आसे आस्वहे आस्महे

2. लिट् लकार आस् धातु – Past Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसामास/आसाम्बभूव/आसाञ्चक्रे आसामासतुः/आसाञ्चक्राते/आसाम्बभूवतुः आसामासुः/आसाम्बभूवुः/आसाञ्चक्रिरे
मध्यम पुरुष आसामासिथ/आसाञ्चकृषे/आसाम्बभूविथ आसामासथुः/आसाञ्चक्राथे/आसाम्बभूवथुः आसामास/आसाम्बभूव/आसाञ्चकृढ्वे
उत्तम पुरुष आसामास/आसाम्बभूव/आसाञ्चक्रे आसामासिव/आसाम्बभूविव/आसाञ्चकृवहे आसामासिम/आसाम्बभूविम/आसाञ्चकृमहे

3. लुट् लकार आस् धातु – First Future Tense or Periphrastic

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिता आसितारौ आसितारः
मध्यम पुरुष आसितासे आसितासाथे आसिताध्वे
उत्तम पुरुष आसिताहे आसितास्वहे आसितास्महे

4. लृट् लकार आस् धातु – भविष्यत्, Second Future Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिष्यते आसिष्येते आसिष्यन्ते
मध्यम पुरुष आसिष्यसे आसिष्येथे आसिष्यध्वे
उत्तम पुरुष आसिष्ये आसिष्यावहे आसिष्यामहे

5. लोट् लकार आस् धातु – अनुज्ञा, Imperative Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आस्ताम् आसाताम् आसताम्
मध्यम पुरुष आस्स्व आसाथाम् आद्ध्वम्/आध्वम
उत्तम पुरुष आसै आसावहै आसामहै

6. लङ् लकार आस् धातु – भूतकाल, Past Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आस्त आसाताम् आसत
मध्यम पुरुष आस्थाः आसाथाम् आद्धध्वम्/आध्वम्
उत्तम पुरुष आसि आस्वहि आस्महि

7. विधिलिङ् लकार आस् धातु – चाहिए के अर्थ में, Potential Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसीत आसीयाताम् आसीरन्
मध्यम पुरुष आसीथाः आसीयाथाम् आसीध्वम्
उत्तम पुरुष आसीय आसीवहि आसीमहि

8. आशीर्लिङ् लकार आस् धातु – आशीर्वाद देना, Benedictive Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिषीष्ट आसिषीयास्ताम् आसिषीरन्
मध्यम पुरुष आसिषीष्ठाः आसिषीयास्थाम् आसिषीध्वम्
उत्तम पुरुष आसिषीय आसिषीवहि आसिषीमहि

9. लुङ् लकार आस् धातु – Perfect Tense

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिष्ट आसिषाताम् आसिषत
मध्यम पुरुष आसिष्ठाः आसिषाथाम् आसिढ्वम्
उत्तम पुरुष आसिषि आसिष्वहि आसिष्महि

10. लृङ् लकार आस् धातु – हेतुहेतुमद्भूत, Conditional Mood

पुरुष एकवचन द्विवचन बहुवचन
प्रथम पुरुष आसिष्यत आसिष्येताम् आसिष्यन्त
मध्यम पुरुष आसिष्यथाः आसिष्येथाम् आसिष्यध्वम्
उत्तम पुरुष आसिष्ये आसिष्यावहि आसिष्यामहि

संस्कृत में शब्द रूप देखने के लिए Shabd Roop पर क्लिक करें और नाम धातु रूप देखने के लिए Nam Dhatu Roop पर जायें।