नाभि शब्द के रूप – Nabhi Ke Roop, Shabd Roop – Sanskrit

Nabhi Shabd

नाभि शब्द (Navel): इकारान्त पुंल्लिंग शब्द , इस प्रकार के सभी इकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

नाभि के शब्द रूप – Nabhi Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमानाभिःनाभीनाभयः
द्वितीयानाभिम्नाभीनाभीन्
तृतीयानाभिनानाभिभ्याम्नाभिभिः
चतुर्थीनाभयेनाभिभ्याम्नाभिभ्यः
पंचमीनाभेःनाभिभ्याम्नाभिभ्यः
षष्ठीनाभेःनाभ्योःनाभीनाम्
सप्तमीनाभौनाभ्योःनाभिषु
सम्बोधनहे नाभे !हे नाभी !हे नाभयः !

अन्य महत्वपूर्ण शब्द रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।

Shabd roop of Nabhi -Image

Naabhi Shabd Roop