त्यद् शब्द के रूप – Tyad Ke Roop, Shabd Roop – Sanskrit

Tyad Shabd

त्यद् शब्द (Immediately): दकारांत सर्वनाम शब्द , इस प्रकार के सभी दकारांत सर्वनाम शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है। संस्कृत व्याकरण एवं भाषा में शब्द रूप अति महत्व रखते हैं। और धातु रूप (Dhatu Roop) भी बहुत ही आवश्यक होते हैं।

त्यद् के शब्द रूप इस प्रकार हैं-

त्यद् के शब्द रूप – Tyad Shabd Roop

Shabd roop of Tyad, Pulling – पुल्लिंग

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमात्यःत्यौत्ये
द्वितीयात्यम्त्यौत्यान्
तृतीयात्येनत्याभ्याम्त्यैः
चतुर्थीत्यस्मैत्याभ्याम्त्येभ्यः
पंचमीत्यस्मात्य्त्याभ्याम्त्येभ्यः
षष्ठीत्यस्यत्ययोःत्येषाम्
सप्तमीत्यस्मिन्त्ययोःत्येषु

Shabd roop of Tyad, Striling – स्त्रीलिंग

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमात्यात्येत्याः
द्वितीयात्याम्त्येत्याः
तृतीयात्ययात्याभ्याम्त्याभिः
चतुर्थीत्यस्यैत्याभ्याम्त्याभ्यः
पंचमीत्यस्याःत्याभ्याम्त्याभ्यः
षष्ठीत्यस्याःत्ययोःत्यासाम्
सप्तमीत्यस्याम्त्ययोःत्यासु

अन्य महत्वपूर्ण शब्द रूप एवम् धातु रूप

महत्वपूर्ण शब्द रूप की Shabd Roop List देखें और साथ में shabd roop yad karane ki trick भी, सभी शब्द रूप संस्कृत में।