एतद्/एतत् (यह) नपुंसकलिंग शब्द के रूप – Yah, Etad/Etat Napunsak Ling ke roop – Sanskrit

एतद् / एतत् नपुंसकलिंग शब्द के रूप

एतद् / एतत् पुल्लिंग शब्द (This, यह): एतद् / एतत् (वह) नपुंसकलिंग सर्वनाम, नपुंसकलिंग में प्रथमा और द्वितीया को छोडकर शेष सभी शब्द रूप पुल्लिंग की भाँति होते हैं। यदादि यद्, तद्, एतद्, किम् – इन शब्दों का क्रमशः य: , स: , एष: , स्य: , क: होता है। और सर्व्वादि के तुल्य रूप होते हैं। नपुंसकलिंग में प्रथमा और द्वतीया के एकवचन में यत् , तत् , एतत् , त्यत् , किम् होता है। स्त्रीलिंग में इन शब्दों का रूप या , सा , एषा , स्या, का, होता है। सर्वनाम का सम्बोधन नहीं होता है।

एतद् / एतत् नपुंसकलिंग के रूप

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा एतत् एते एतानि
द्वितीया एतत् एते एतानि
तृतीया एतेन/एनेन एताभ्याम् एतैः
चतुर्थी एतस्मै एताभ्याम् एतेभ्यः
पंचमी एतस्मात् एताभ्याम् एतेभ्यः
षष्ठी एतस्य एतयोः/एनयोः एतेषाम्
सप्तमी एतस्मिन् एतयोः/एनयोः एतेषु

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Etad/Etat Napunsak Ling

Yah, Etad/Etat Napunsak Ling ke roop - Sanskrit Shabd Roop