चिन्ता शब्द के रूप – Chinta ke roop, Shabd Roop – Sanskrit

Chinta Shabd

चिन्ता शब्द (Worry): अकारान्त स्त्रीलिंग शब्द, सभी अकारान्त स्त्रीलिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

चिन्ता के रूप – Chinta Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा चिन्ता चिन्ते चिन्ताः
द्वितीया चिन्ताम् चिन्ते चिन्ताः
तृतीया चिन्तया चिन्ताभ्याम् चिन्ताभिः
चतुर्थी चिन्तायै चिन्ताभ्याम् चिन्ताभ्यः
पंचमी चिन्तायाः चिन्ताभ्याम् चिन्ताभ्यः
षष्ठी चिन्तायाः चिन्तयोः चिन्तानाम्
सप्तमी चिन्तायाम् चिन्तयोः चिन्तासु
सम्बोधन हे चिन्ते ! हे चिन्ते ! हे चिन्ताः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Chinta

Chinta Shabd Roop