भूभृत् शब्द के रूप – Bhubhrat ke roop, Shabd Roop – Sanskrit

Bhubhrat Shabd

भूभृत् शब्द: तकारान्त पुंल्लिंग शब्द, सभी तकारान्त पुल्लिंग शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

भूभृत् के रूप – Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभूभृत्भूभृतौभूभृतः
द्वितीयाभूभृतम्भूभृतौभूभृतः
तृतीयाभूभृताभूभृभ्याम्भूभृभिः
चतुर्थीभूभृतेभूभृभ्याम्भूभृभ्यः
पंचमीभूभृतःभूभृभ्याम्भूभृभ्यः
षष्ठीभूभृतःभूभृतोःभूभृताम्
सप्तमीभूभृतिभूभृतोःभूभृत्सु
सम्बोधनहे भूभृत् !हे भूभृतौ !हे भूभृतः !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Bhubhrat

Bhubhrat ke roop - Shabd Roop - Sanskrit

p>

धन्यवाद