भाग्य शब्द के रूप – Bhagya ke roop – Shabd Roop – Sanskrit

Bhagya Shabd

भाग्य शब्द (Fortune): अकारान्त क्लिवलिङ्ग शब्द, सभी अकारान्त क्लिवलिङ्ग(नपुन्सकलिङ्ग्) शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

भाग्य के रूप – Shabd Roop

विभक्ति एकवचन द्विवचन बहुवचन
प्रथमा भाग्यम् भाग्ये भाग्यानि
द्वितीया भाग्यम् भाग्ये भाग्यानि
तृतीया भाग्येन भाग्याभ्याम् भाग्यैः
चतुर्थी भाग्याय भाग्याभ्याम् भाग्येभ्यः
पंचमी भाग्यात् भाग्याभ्याम् भाग्येभ्यः
षष्ठी भाग्यस्य भाग्ययोः भाग्यानाम्
सप्तमी भाग्ये भाग्ययोः भाग्येषु
सम्बोधन हे भाग्यम् ! हे भाग्ये ! हे भाग्यानि !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Bhagya

Bhagya ke roop - Shabd Roop - Sanskrit

Leave a Reply

Your email address will not be published. Required fields are marked *