भाग्य शब्द के रूप – Bhagya ke roop – Shabd Roop – Sanskrit

Bhagya Shabd

भाग्य शब्द (Fortune): अकारान्त क्लिवलिङ्ग शब्द, सभी अकारान्त क्लिवलिङ्ग(नपुन्सकलिङ्ग्) शब्दों के शब्द रूप (Shabd Roop) इसी प्रकार बनाते है।

भाग्य के रूप – Shabd Roop

विभक्तिएकवचनद्विवचनबहुवचन
प्रथमाभाग्यम्भाग्येभाग्यानि
द्वितीयाभाग्यम्भाग्येभाग्यानि
तृतीयाभाग्येनभाग्याभ्याम्भाग्यैः
चतुर्थीभाग्यायभाग्याभ्याम्भाग्येभ्यः
पंचमीभाग्यात्भाग्याभ्याम्भाग्येभ्यः
षष्ठीभाग्यस्यभाग्ययोःभाग्यानाम्
सप्तमीभाग्येभाग्ययोःभाग्येषु
सम्बोधनहे भाग्यम् !हे भाग्ये !हे भाग्यानि !

अन्य महत्वपूर्ण शब्द रूप

Shabd roop of Bhagya

Bhagya ke roop - Shabd Roop - Sanskrit